Aṅguttara Nikāya
4. Catukka Nipāta
VII. Pattakamma Vagga
Sutta 65
Rūpappamāṇa Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. Cattāro'me bhikkhave puggalā santo saṁvijj'amānā lokasmiṁ.|| ||
Katame cattāro?|| ||
Rūpappamāṇo rūpappasanno,||
ghosappamāṇo ghosappasanno,||
lūkhappamāṇo lūkhappasanno,||
dhammappamāṇo dhammappasanno.|| ||
Ime kho bhikkhave cattāro puggalā santo saṁvijj'amānā lokasmin ti.|| ||
Ye ca rūpena pāmiṁsu ye ca ghosena anvagū,||
Chanda-rāgavasūpetā na te jānanti taṁ janaṁ.|| ||
Ajjhattañ ca na jānāti bahiddhā ca na passati,||
Samantāvaraṇo bālo sa ve ghosena vuyhati.|| ||
Ajjhattañ ca na jānāti bahiddhā ca vipassati,||
Bahiddhā phaladassāvī so pi ghosena vuyhati.|| ||
Ajjhattañ ca pajānāti bahiddhā ca vipassati,||
Vinīvaraṇadassāvī na so ghosena vuyhatī ti.|| ||