Aṅguttara Nikāya
4. Catukka Nipāta
VII. Pattakamma Vagga
Sutta 66
Sarāga (Puggala) Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. Cattāro'me bhikkhave puggalā santo saṁvijj'amānā lokasmiṁ.|| ||
Katame cattāro?|| ||
Sarāgo,||
sadoso,||
samoho,||
samāno.|| ||
Ime kho bhikkhave cattāro puggalā santo saṁvijj'amānā lokasmin ti.|| ||
[72] Sārattā rajanīyesu piya-rūpābhinandino,||
Mohena adhamā sattā baddhā vaḍḍhenti bandhanaṁ.|| ||
Rāgajañ ca dosa-jañ ca moha-jañ cāpi viddasu,||
Karonti akusalaṁ kammaṁ sa-vighātaṁ dukkhudayaṁ.|| ||
Avijjānivutā posā andhabhūtā acakkhukā,||
Yathā dhammā tathā santā tass'evan ti na maññare ti.|| ||