Aṅguttara Nikāya
4. Catukka Nipāta
VII. Pattakamma Vagga
Sutta 68
Devadatta Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate acira-pakkante Devadatte.|| ||
Tatra kho Bhagavā Devadattaṁ ārabbha bhikkhū āmantesi:|| ||
"Attavadhāya bhikkhave Devadattassa lābha-sakkāra-siloko udapādi.|| ||
Parābhavāya bhikkhave Devadattassa lābha-sakkāra-siloko udapādi.|| ||
Seyyathā pi, bhikkhave, kadalī attavadhāya phalaṁ deti,||
parābhavāya phalaṁ deti,||
evam eva kho bhikkhave||
attavadhāya Devadattassa||
lābha-sakkāra-siloko udapādi,||
parābhavāya Devadattassa||
lābha-sakkāra-siloko udapādi.|| ||
Seyyathā pi, bhikkhave, vepha attavadhāya phalaṁ deti,||
parābhavāya phalaṁ deti,||
evam eva kho bhikkhave||
attavadhāya Devadattassa||
lābha-sakkāra-siloko udapādi,||
parābhavāya Devadattassa||
lābha-sakkāra-siloko udapādi.|| ||
Seyyathā pi, bhikkhave, naḷo attavadhāya phalaṁ deti,||
parābhavāya phalaṁ deti,||
evam eva kho bhikkhave||
attavadhāya Devadattassa||
lābha-sakkāra-siloko udapādi,||
parābhavāya Devadattassa||
lābha-sakkāra-siloko udapādi.|| ||
Seyyathā pi bhikkhave assatarī attavadhāya gabbhaṁ gaṇhāti,||
evam eva kho, bhikkhave,||
attavadhāya Devadattassa||
lābha-sakkāra-siloko udapādi||
parābhavāya Devadattassa||
lābha-sakkāra-siloko udapādī" ti.|| ||
Phalaṁ ve kadaliṁ hanti phalaṁ veḷuṁ phalaṁ naḷaṁ,||
Sakkāro kāpurisaṁ hanti gabbho assatariṁ yathā ti.|| ||