Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
4. Catukka Nipāta
VII. Pattakamma Vagga

Sutta 68

Devadatta Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate acira-pakkante Devadatte.|| ||

Tatra kho Bhagavā Devadattaṁ ārabbha bhikkhū āmantesi:|| ||

"Attavadhāya bhikkhave Devadattassa lābha-sakkāra-siloko udapādi.|| ||

Parābhavāya bhikkhave Devadattassa lābha-sakkāra-siloko udapādi.|| ||

Seyyathā pi, bhikkhave, kadalī attavadhāya phalaṁ deti,||
parābhavāya phalaṁ deti,||
evam eva kho bhikkhave||
attavadhāya Devadattassa||
lābha-sakkāra-siloko udapādi,||
parābhavāya Devadattassa||
lābha-sakkāra-siloko udapādi.|| ||

Seyyathā pi, bhikkhave, vepha attavadhāya phalaṁ deti,||
parābhavāya phalaṁ deti,||
evam eva kho bhikkhave||
attavadhāya Devadattassa||
lābha-sakkāra-siloko udapādi,||
parābhavāya Devadattassa||
lābha-sakkāra-siloko udapādi.|| ||

Seyyathā pi, bhikkhave, naḷo attavadhāya phalaṁ deti,||
parābhavāya phalaṁ deti,||
evam eva kho bhikkhave||
attavadhāya Devadattassa||
lābha-sakkāra-siloko udapādi,||
parābhavāya Devadattassa||
lābha-sakkāra-siloko udapādi.|| ||

Seyyathā pi bhikkhave assatarī attavadhāya gabbhaṁ gaṇhāti,||
evam eva kho, bhikkhave,||
attavadhāya Devadattassa||
lābha-sakkāra-siloko udapādi||
parābhavāya Devadattassa||
lābha-sakkāra-siloko udapādī" ti.|| ||

Phalaṁ ve kadaliṁ hanti phalaṁ veḷuṁ phalaṁ naḷaṁ,||
Sakkāro kāpurisaṁ hanti gabbho assatariṁ yathā ti.|| ||

 


Contact:
E-mail
Copyright Statement