Aṅguttara Nikāya
4. Catukka Nipāta
VII. Pattakamma Vagga
Sutta 69
Padhāna Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. Cattār'imāni bhikkhave padhānāni.|| ||
Katamāni cattāri?|| ||
Saṁvarappadhānaṁ,||
pahāṇappadhānaṁ,||
bhāvanappadhānaṁ,||
anurakkhaṇappadhānaṁ.|| ||
2. Katamañ ca bhikkhave saṁvarappadhānaṁ?|| ||
Idha, bhikkhave, bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti||
vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||
Idaṁ vuccati bhikkhave saṁvarappadhānaṁ.|| ||
3. Katamañ ca bhikkhave pahāṇappadhānaṁ?|| ||
Idha, bhikkhave, bhikkhu uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahāṇāya chandaṁ janeti||
vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||
Idaṁ vuccati bhikkhave pahāṇappadhānaṁ.|| ||
4. Katamañ ca bhikkhave bhāvanappadhānaṁ?|| ||
Idha, bhikkhave, bhikkhu anuppannāṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ janeti||
vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||
Idaṁ vuccati bhikkhave bhāvanappadhānaṁ.|| ||
5. Katamañ ca bhikkhave anurakkhaṇappadhānaṁ?|| ||
Idha, bhikkhave, bhikkhu uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti||
vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||
Idaṁ vuccati bhikkhave anurakkhaṇappadhānaṁ.|| ||
Imāni kho bhikkhave cattāri padhānānī ti.|| ||
Saṁvaro ca pahāṇaṁ ca bhāvanā anurakkhaṇā,||
Ete padhānā cattāro desitādiccabandhunā||
Ye hi bhikkhu idhātāpī khayaṁ dukkhassa pāpuṇeti.|| ||