Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
4. Catukka Nipāta
VII. Pattakamma Vagga

Sutta 69

Padhāna Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. Cattār'imāni bhikkhave padhānāni.|| ||

Katamāni cattāri?|| ||

Saṁvarappadhānaṁ,||
pahāṇappadhānaṁ,||
bhāvanappadhānaṁ,||
anurakkhaṇappadhānaṁ.|| ||

2. Katamañ ca bhikkhave saṁvarappadhānaṁ?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti||
vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||

Idaṁ vuccati bhikkhave saṁvarappadhānaṁ.|| ||

3. Katamañ ca bhikkhave pahāṇappadhānaṁ?|| ||

Idha, bhikkhave, bhikkhu uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahāṇāya chandaṁ janeti||
vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||

Idaṁ vuccati bhikkhave pahāṇappadhānaṁ.|| ||

4. Katamañ ca bhikkhave bhāvanappadhānaṁ?|| ||

Idha, bhikkhave, bhikkhu anuppannāṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ janeti||
vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||

Idaṁ vuccati bhikkhave bhāvanappadhānaṁ.|| ||

5. Katamañ ca bhikkhave anurakkhaṇappadhānaṁ?|| ||

Idha, bhikkhave, bhikkhu uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti||
vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||

Idaṁ vuccati bhikkhave anurakkhaṇappadhānaṁ.|| ||

Imāni kho bhikkhave cattāri padhānānī ti.|| ||

Saṁvaro ca pahāṇaṁ ca bhāvanā anurakkhaṇā,||
Ete padhānā cattāro desitādiccabandhunā||
Ye hi bhikkhu idhātāpī khayaṁ dukkhassa pāpuṇeti.|| ||

 


Contact:
E-mail
Copyright Statement