Aṅguttara Nikāya
Catukka Nipāta
VIII: Apaṇṇaka Vagga
Sutta 71
Padhāna - Apaṇṇaka Paṭipadā Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Catuhi bhikkhave dhammehi samannāgato bhikkhu apaṇṇakataṁ paṭipadaṁ paṭipanno hoti||
yoni c'assa āraddhā hoti||
āsavānaṁ khayāya.|| ||
Katamehi catūhi?|| ||
Idha, bhikkhave, bhikkhu sīlavā hoti,||
bahu-s-suto hoti,||
āraddha-viriyo hoti,||
paññavā hoti.|| ||
Imehi kho bhikkhave catūhi dhammehi samannāgato bhikkhu apaṇṇakataṁ paṭipadaṁ paṭipanno hoti,||
yoni c'assa āraddhā hoti,||
āsavānaṁ khayāyā" ti.