Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Catukka Nipāta
VIII: Apaṇṇaka Vagga

Sutta 73

Asappurisa-Vadhukā Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[77]

[1][pts][than] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. Catuhi bhikkhave dhammehi samannāgato a-sappuriso veditabbo.|| ||

Katamehi catūhi?|| ||

Idha, bhikkhave, a-sappuriso yo hoti parassa avaṇṇo,||
taṁ apuṭṭhopi pātu-karoti,||
ko pana vādo puṭṭhassa.|| ||

Puṭṭho kho pana pañhābhinīto ahāpetvā alambetvā paripūraṁ vitthārena parassa avaṇṇaṁ bhāsitā hoti.|| ||

Veditabbame taṁ bhikkhave a-sappuriso ayaṁ bhavanti.|| ||

Puna ca paraṁ bhikkhave a-sappuriso yo hoti parassa vaṇṇo,||
taṁ puṭṭho pi na pātu-karoti.|| ||

Ko pana vādo apuṭṭhassa.|| ||

Puṭṭho kho pana pañhābhinīto hāpetvā lambetvā aparipūraṁ avitthārena parassa vaṇṇaṁ bhāsitā hoti.|| ||

Veditabbame taṁ bhikkhave a-sappuriso ayaṁ bhavanti.|| ||

Puna ca paraṁ bhikkhave a-sappuriso yo hoti attano avaṇṇo,||
taṁ puṭṭhopi na pātu-karoti ko pana vādo apuṭṭhassa.|| ||

Puṭṭho kho pana pañhābhinīto hāpetvā lambetvā aparipūraṁ avitthārena attano avaṇṇaṁ bhāsitā hoti.|| ||

Veditabbamteṁ bhikkhave a-sappuriso ayaṁ bhavanti.|| ||

Puna ca paraṁ bhikkhave a-sappuriso yo hoti attano vaṇṇo,||
taṁ apuṭṭhopi pātu-karoti,||
ko pana vādo puṭṭhassa puṭṭho kho pana pañhābhinīto ahāpetvā alambetvā paripūraṁ vitthārena attano vaṇṇaṁ bhāsitā hoti.|| ||

Veditabbame taṁ bhikkhave a-sappuriso ayaṁ bhavanti.|| ||

Imehi kho bhikkhave catūhi dhammehi samannāgato a-sappuriso veditabbo.|| ||

 


 

Catuhi bhikkhave dhammehi samannāgato sappuriso veditabbo.|| ||

Katamehi catūhi?|| ||

Idha, bhikkhave, sappuriso yo hoti parassa avaṇṇo,||
taṁ puṭṭhopi na pātu-karoti,||
ko pana vādo apuṭṭhassa.|| ||

Puṭṭho kho pana pañhābhinīto hāpetvā lambetvā aparipūraṁ [78] avitthārena parassa avaṇṇaṁ bhāsitā hoti.|| ||

Veditabbam etaṁ bhikkhave sappuriso ayaṁ bhavan ti.|| ||

Puna ca paraṁ bhikkhave sappuriso yo hoti parassa vaṇṇo,||
taṁ apuṭṭhopi pātu-karoti,||
ko pana vādo puṭṭhassa.|| ||

Puṭṭho kho pana pañhābhinīto ahāpetvā alambetvā paripūraṁ vitthārena parassa vaṇṇaṁ bhāsitā hoti.|| ||

Veditabbam etaṁ bhikkhave sappuriso ayaṁ bhavan ti.|| ||

Puna ca paraṁ bhikkhave sappuriso yo hoti attano avaṇṇo,||
taṁ apuṭṭhopi pātu-karoti,||
ko pana vādo puṭṭhassa.|| ||

Puṭṭho kho pana pañhābhinīto ahāpetvā alambetvā paripūraṁ vitthārena attano avaṇṇaṁ bhāsitā hoti.|| ||

Veditabbam etaṁ bhikkhave sappuriso ayaṁ bhavan ti.|| ||

Puna ca paraṁ bhikkhave sappuriso yo hoti attano vaṇṇo,||
taṁ puṭṭhopi na pātu-karoti,||
ko pana vādo apuṭṭhassa.|| ||

Puṭṭho kho pana pañhābhinīto hāpetvā lambetvā aparipūraṁ avitthārena attano vaṇṇaṁ bhāsitā hoti.|| ||

Veditambam etaṁ bhikkhave sappuriso ayaṁ bhavan ti.|| ||

Imehi kho bhikkhave catūhi dhammehi samannāgato sappuriso veditabbo.|| ||

 


Contact:
E-mail
Copyright Statement