Aṅguttara Nikāya
Catukka Nipāta
VIII: Apaṇṇaka Vagga
Sutta 73
Asappurisa-Vadhukā Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. Catuhi bhikkhave dhammehi samannāgato a-sappuriso veditabbo.|| ||
Katamehi catūhi?|| ||
Idha, bhikkhave, a-sappuriso yo hoti parassa avaṇṇo,||
taṁ apuṭṭhopi pātu-karoti,||
ko pana vādo puṭṭhassa.|| ||
Puṭṭho kho pana pañhābhinīto ahāpetvā alambetvā paripūraṁ vitthārena parassa avaṇṇaṁ bhāsitā hoti.|| ||
Veditabbame taṁ bhikkhave a-sappuriso ayaṁ bhavanti.|| ||
■
Puna ca paraṁ bhikkhave a-sappuriso yo hoti parassa vaṇṇo,||
taṁ puṭṭho pi na pātu-karoti.|| ||
Ko pana vādo apuṭṭhassa.|| ||
Puṭṭho kho pana pañhābhinīto hāpetvā lambetvā aparipūraṁ avitthārena parassa vaṇṇaṁ bhāsitā hoti.|| ||
Veditabbame taṁ bhikkhave a-sappuriso ayaṁ bhavanti.|| ||
■
Puna ca paraṁ bhikkhave a-sappuriso yo hoti attano avaṇṇo,||
taṁ puṭṭhopi na pātu-karoti ko pana vādo apuṭṭhassa.|| ||
Puṭṭho kho pana pañhābhinīto hāpetvā lambetvā aparipūraṁ avitthārena attano avaṇṇaṁ bhāsitā hoti.|| ||
Veditabbamteṁ bhikkhave a-sappuriso ayaṁ bhavanti.|| ||
■
Puna ca paraṁ bhikkhave a-sappuriso yo hoti attano vaṇṇo,||
taṁ apuṭṭhopi pātu-karoti,||
ko pana vādo puṭṭhassa puṭṭho kho pana pañhābhinīto ahāpetvā alambetvā paripūraṁ vitthārena attano vaṇṇaṁ bhāsitā hoti.|| ||
Veditabbame taṁ bhikkhave a-sappuriso ayaṁ bhavanti.|| ||
Imehi kho bhikkhave catūhi dhammehi samannāgato a-sappuriso veditabbo.|| ||
Catuhi bhikkhave dhammehi samannāgato sappuriso veditabbo.|| ||
Katamehi catūhi?|| ||
Idha, bhikkhave, sappuriso yo hoti parassa avaṇṇo,||
taṁ puṭṭhopi na pātu-karoti,||
ko pana vādo apuṭṭhassa.|| ||
Puṭṭho kho pana pañhābhinīto hāpetvā lambetvā aparipūraṁ [78] avitthārena parassa avaṇṇaṁ bhāsitā hoti.|| ||
Veditabbam etaṁ bhikkhave sappuriso ayaṁ bhavan ti.|| ||
■
Puna ca paraṁ bhikkhave sappuriso yo hoti parassa vaṇṇo,||
taṁ apuṭṭhopi pātu-karoti,||
ko pana vādo puṭṭhassa.|| ||
Puṭṭho kho pana pañhābhinīto ahāpetvā alambetvā paripūraṁ vitthārena parassa vaṇṇaṁ bhāsitā hoti.|| ||
Veditabbam etaṁ bhikkhave sappuriso ayaṁ bhavan ti.|| ||
■
Puna ca paraṁ bhikkhave sappuriso yo hoti attano avaṇṇo,||
taṁ apuṭṭhopi pātu-karoti,||
ko pana vādo puṭṭhassa.|| ||
Puṭṭho kho pana pañhābhinīto ahāpetvā alambetvā paripūraṁ vitthārena attano avaṇṇaṁ bhāsitā hoti.|| ||
Veditabbam etaṁ bhikkhave sappuriso ayaṁ bhavan ti.|| ||
■
Puna ca paraṁ bhikkhave sappuriso yo hoti attano vaṇṇo,||
taṁ puṭṭhopi na pātu-karoti,||
ko pana vādo apuṭṭhassa.|| ||
Puṭṭho kho pana pañhābhinīto hāpetvā lambetvā aparipūraṁ avitthārena attano vaṇṇaṁ bhāsitā hoti.|| ||
Veditambam etaṁ bhikkhave sappuriso ayaṁ bhavan ti.|| ||
Imehi kho bhikkhave catūhi dhammehi samannāgato sappuriso veditabbo.|| ||