Aṅguttara Nikāya
Catukka Nipāta
VIII: Apaṇṇaka Vagga
Sutta 74
Vadhukā Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. Seyyathā pi, bhikkhave, vadhukā yaññad eva rattiṁ vā divasaṁ vā ānītā hoti||
tāva-d-eva'ssā tibbaṁ hir'ottappaṁ pacc'upatthikaṁ hoti sassuyā pi sasure pi sāmike pi antamaso dāsakammakaraporisesu.|| ||
Sā aparena samayena saṁvāsam anvāya vissāsam anvāya sassum pi sAsuram pi sāmikam pi evam āha:|| ||
Apetha, kiṁ pana tumhe jānāthāti.|| ||
2. Evam eva kho bhikkhave idh'ekacco bhikkhu yaññad eva rattiṁ vā divasaṁ vā agārasmā anagāriyaṁ pabba-jito hoti,||
tāvad ev'assa tibbaṁ hir'ottappaṁ pacc'upatthikaṁ hoti bhikkhusu bhikkhunīsu upāsakesu upāsikāsu antamaso ārāmikasamaṇ'uddesesu.|| ||
So aparena samayena saṁvāsam anvāya vissāsam anvāya ācariyam pi upajjhāyam pi evam āha:|| ||
Apetha, kiṁ pana tumhe jānāthāti.|| ||
3. Tasmātiha bhikkhave evaṁ sikkhitabbaṁ:|| ||
Adhunāgatavadhukāsamena cetasā
viharissāmāti,||
evaṁ hi vo bhikkhave sikkhitabban ti.|| ||