Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Catukka Nipāta
VIII: Apaṇṇaka Vagga

Sutta 74

Vadhukā Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[78]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. Seyyathā pi, bhikkhave, vadhukā yaññad eva rattiṁ vā divasaṁ vā ānītā hoti||
tāva-d-eva'ssā tibbaṁ hir'ottappaṁ pacc'upatthikaṁ hoti sassuyā pi sasure pi sāmike pi antamaso dāsakammakaraporisesu.|| ||

Sā aparena samayena saṁvāsam anvāya vissāsam anvāya sassum pi sAsuram pi sāmikam pi evam āha:|| ||

Apetha, kiṁ pana tumhe jānāthāti.|| ||

2. Evam eva kho bhikkhave idh'ekacco bhikkhu yaññad eva rattiṁ vā divasaṁ vā agārasmā anagāriyaṁ pabba-jito hoti,||
tāvad ev'assa tibbaṁ hir'ottappaṁ pacc'upatthikaṁ hoti bhikkhusu bhikkhunīsu upāsakesu upāsikāsu antamaso ārāmikasamaṇ'uddesesu.|| ||

So aparena samayena saṁvāsam anvāya vissāsam anvāya ācariyam pi upajjhāyam pi evam āha:|| ||

Apetha, kiṁ pana tumhe jānāthāti.|| ||

3. Tasmātiha bhikkhave evaṁ sikkhitabbaṁ:|| ||

Adhunāgatavadhukāsamena cetasā viharissāmāti,||
evaṁ hi vo bhikkhave sikkhitabban ti.|| ||

 


Contact:
E-mail
Copyright Statement