Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Catukka Nipāta
VIII: Apaṇṇaka Vagga

Sutta 76

Kusinārā Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[79]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Kusinārāyaṁ viharati Upavattane Mallānaṁ sālavane,||
antarena yamaka-sālānaṁ parinibbāṇa-samaye.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. "Siyā kho pana bhikkhave ekabhikkhussa pi kaṅkhā vā vimati vā Buddhe vā Dhamme vā Saṅghe vā Magge vā Paṭipadāya vā,||
pucchatha bhikkhave, mā pacchā vippaṭi-sārino ahuvattha:|| ||

'Sammukhībhūto no Satthā ahosi,||
nāsakkhimha Bhagavantaṁ sammukhā paṭipucchitun ti.'|| ||

Evaṁ vutte te bhikkhū tuṇhī ahesuṁ.|| ||

3. Dutiyam pi kho Bhagavā bhikkhū āmantesi:|| ||

"Siyā kho pana bhikkhave ekabhikkhussa pi kaṅkhā vā vimati vā Buddhe vā Dhamme vā Saṅghe vā Magge vā Paṭipadāya vā,||
pucchatha bhikkhave, mā pacchā vippaṭi-sārino ahuvattha:|| ||

'Sammukhībhūto no Satthā ahosi,||
nāsakkhimha Bhagavantaṁ sammukhā paṭipucchitun ti.'|| ||

Dutiyam pi kho te bhikkhū tuṇhī ahesuṁ.|| ||

4. Tatiyam pi kho Bhagavā bhikkhū āmantesi:|| ||

"Siyā kho pana bhikkhave ekabhikkhussa pi kaṅkhā vā vimati vā Buddhe vā Dhamme vā Saṅghe vā Magge vā Paṭipadāya vā,||
pucchatha bhikkhave, mā pacchā vippaṭi-sārino ahuvattha:|| ||

'Sammukhībhūto no Satthā ahosi,||
nāsakkhimha Bhagavantaṁ sammukhā paṭipucchitun ti.'|| ||

Tatiyam pi kho te bhikkhū tuṇhī ahesuṁ.|| ||

5. Atha kho Bhagavā bhikkhū āmantesi:|| ||

"Siyā kho pana bhikkhave Satthu gāravenā pi na puccheyyātha,||
sahāyako pi bhikkhave sahāyakassa arocetu" ti.|| ||

Evaṁ vutte te bhikkhū tuṇhi ahesuṁ.|| ||

6. [80] Atha kho āyasmā Ānando Bhagavantaṁ etad avoca:|| ||

"Acchariyaṁ bhante,||
abbhūtaṁ bhante.|| ||

Evaṁ pasanno ahaṁ bhante imasmiṁ bhikkhu-saṅghe||
n'atthi imasmiṁ bhikkhu-saṅghe ekabhikkhussa pi kaṅkhā vā vimati vā Buddhe vā Dhamme vā Saṅghe vā Magge vā Paṭipadāya vā" ti.|| ||

7. "Pasādā kho tvaṁ Ānanda vadesi.|| ||

Ñāṇam eva h'ettha Ānanda Tathāgatassa,||
n'atthi imasmiṁ bhikkhu-saṅghe ekabhikkhussa pi kaṅkhā vā vimati vā Buddhe vā Fhamme vā Saṅghe vā Magge vā Paṭipadāya vā.|| ||

Imesaṁ Ānanda pañcannaṁ bhikkhu-satānaṁ yo pacchimako bhikkhu,||
so Sotāpanno avinipāta-dhammo niyato sambodhi-parāyano" ti.|| ||

 


Contact:
E-mail
Copyright Statement