Aṅguttara Nikāya
Catukka Nipāta
VIII: Apaṇṇaka Vagga
Sutta 76
Kusinārā Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Kusinārāyaṁ viharati Upavattane Mallānaṁ sālavane,||
antarena yamaka-sālānaṁ parinibbāṇa-samaye.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Siyā kho pana bhikkhave ekabhikkhussa pi kaṅkhā vā vimati vā Buddhe vā Dhamme vā Saṅghe vā Magge vā Paṭipadāya vā,||
pucchatha bhikkhave, mā pacchā vippaṭi-sārino ahuvattha:|| ||
'Sammukhībhūto no Satthā ahosi,||
nāsakkhimha Bhagavantaṁ sammukhā paṭipucchitun ti.'|| ||
Evaṁ vutte te bhikkhū tuṇhī ahesuṁ.|| ||
3. Dutiyam pi kho Bhagavā bhikkhū āmantesi:|| ||
"Siyā kho pana bhikkhave ekabhikkhussa pi kaṅkhā vā vimati vā Buddhe vā Dhamme vā Saṅghe vā Magge vā Paṭipadāya vā,||
pucchatha bhikkhave, mā pacchā vippaṭi-sārino ahuvattha:|| ||
'Sammukhībhūto no Satthā ahosi,||
nāsakkhimha Bhagavantaṁ sammukhā paṭipucchitun ti.'|| ||
Dutiyam pi kho te bhikkhū tuṇhī ahesuṁ.|| ||
4. Tatiyam pi kho Bhagavā bhikkhū āmantesi:|| ||
"Siyā kho pana bhikkhave ekabhikkhussa pi kaṅkhā vā vimati vā Buddhe vā Dhamme vā Saṅghe vā Magge vā Paṭipadāya vā,||
pucchatha bhikkhave, mā pacchā vippaṭi-sārino ahuvattha:|| ||
'Sammukhībhūto no Satthā ahosi,||
nāsakkhimha Bhagavantaṁ sammukhā paṭipucchitun ti.'|| ||
Tatiyam pi kho te bhikkhū tuṇhī ahesuṁ.|| ||
5. Atha kho Bhagavā bhikkhū āmantesi:|| ||
"Siyā kho pana bhikkhave
Satthu gāravenā pi na puccheyyātha,||
sahāyako pi bhikkhave sahāyakassa arocetu" ti.|| ||
Evaṁ vutte te bhikkhū tuṇhi ahesuṁ.|| ||
6. [80] Atha kho āyasmā Ānando Bhagavantaṁ etad avoca:|| ||
"Acchariyaṁ bhante,||
abbhūtaṁ bhante.|| ||
Evaṁ pasanno ahaṁ bhante imasmiṁ bhikkhu-saṅghe||
n'atthi imasmiṁ bhikkhu-saṅghe ekabhikkhussa pi kaṅkhā vā vimati vā Buddhe vā Dhamme vā Saṅghe vā Magge vā Paṭipadāya vā" ti.|| ||
7. "Pasādā kho tvaṁ Ānanda vadesi.|| ||
Ñāṇam eva h'ettha Ānanda Tathāgatassa,||
n'atthi imasmiṁ bhikkhu-saṅghe ekabhikkhussa pi kaṅkhā vā vimati vā Buddhe vā Fhamme vā Saṅghe vā Magge vā Paṭipadāya vā.|| ||
Imesaṁ Ānanda pañcannaṁ bhikkhu-satānaṁ yo pacchimako bhikkhu,||
so Sotāpanno avinipāta-dhammo niyato sambodhi-parāyano" ti.|| ||