Aṅguttara Nikāya
Catukka Nipāta
VIII: Apaṇṇaka Vagga
Sutta 77
Acinteyya Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. Cattār'imāni bhikkhave acinteyyāti na cintetabbāni,||
yāni cintento ummādassa vighātassa bhāgī assa.|| ||
Katamāni cattāri?|| ||
Buddhānaṁ bhikkhave Buddhavisayo acinteyyo na cittetabbo,||
yaṁ cintento ummādassa vighātassa bhāgī assa.|| ||
Jhāyissa bhikkhave jhānavisayo acinteyyo na cintetabbo,||
yaṁ cintento ummādassa vighātassa bhāgī assa.|| ||
Kammavipāko bhikkhave acinteyo na cintetabbo,||
yaṁ cintento ummādassa vighātassa bhāgī assa.|| ||
Lokacintā bhikkhave acinteyyā na cintetabbā,||
yaṁ cintento ummādassa vighātassa bhāgī assa.|| ||
Imāni kho bhikkhave cattāri acinteyyāni na cintetabbāni,||
yāni cintento ummādassa vighātassa bhāgī assāti.|| ||