Aṅguttara Nikāya
Catukka Nipāta
VIII: Apaṇṇaka Vagga
Sutta 80
Kamboja Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Kosambīyaṁ viharati Ghositārāme.|| ||
Atha kho āyasmā Ānando yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho āyasmā Ānando Bhagavantaṁ etad avoca.|| ||
"Ko nu kho bhante hetu,||
ko paccayo,||
yena mātu-gāmo n'eva sabhāyaṁ nisīdati,||
na kammantaṁ payojeti,||
na Kambojaṁ gacchatī" ti?|| ||
"Kodhano Ānanda mātu-gāmo,||
issukī Ānanda mātu-gāmo,||
[83] maccharī Ānanda mātu-gāmo,||
duppañño Ānanda mātu-gāmo.|| ||
Ayaṁ kho Ānanda hetu,||
ayaṁ paccayo,||
yena mātu-gāmo n'eva sabhāyaṁ nisīdati,||
na kammantaṁ payojeti,||
na Kambojaṁ gacchatī" ti.|| ||
Apaṇṇaka Vagga Tatiyo