Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Catukka Nipāta
VIII: Apaṇṇaka Vagga

Sutta 80

Kamboja Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[82]

[1][pts][olds] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Kosambīyaṁ viharati Ghositārāme.|| ||

Atha kho āyasmā Ānando yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho āyasmā Ānando Bhagavantaṁ etad avoca.|| ||

"Ko nu kho bhante hetu,||
ko paccayo,||
yena mātu-gāmo n'eva sabhāyaṁ nisīdati,||
na kammantaṁ payojeti,||
na Kambojaṁ gacchatī" ti?|| ||

"Kodhano Ānanda mātu-gāmo,||
issukī Ānanda mātu-gāmo,||
[83] maccharī Ānanda mātu-gāmo,||
duppañño Ānanda mātu-gāmo.|| ||

Ayaṁ kho Ānanda hetu,||
ayaṁ paccayo,||
yena mātu-gāmo n'eva sabhāyaṁ nisīdati,||
na kammantaṁ payojeti,||
na Kambojaṁ gacchatī" ti.|| ||

Apaṇṇaka Vagga Tatiyo

 


Contact:
E-mail
Copyright Statement