Aṅguttara Nikāyo
Catukka Nipāto
IX: M-acala Vagga
Sutta 83
Vaṇṇa Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. Catuhi bhikkhave dhammehi samannāgato yath'ābhataṁ nikkhitto evaṁ Niraye.|| ||
Katamehi catūhi?|| ||
Ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṁ bhāsati.|| ||
Ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṁ bhāsati.|| ||
Ananuvicca apariyogāhetvā a-p-pasādanīye ṭhāne pasādaṁ upadaṁ-seti.|| ||
Ananuvicca apariyogāhetvā pasādanīye ṭhāne a-p-pasādaṁ upadaṁ-seti.|| ||
Imehi kho bhikkhave catūhi dhammehi samannāgato yath'ābhataṁ nikkhitto evaṁ Niraye.|| ||
Catuhi bhikkhave dhammehi samannāgato yath'ābhataṁ nikkhitto evaṁ sagge.|| ||
Katamehi catūhi?|| ||
Anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṁ bhāsati.|| ||
Anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṁ bhāsati.|| ||
Anuvicca pariyogāhetvā a-p-pasādanīye ṭhāne a-p-pasādaṁ upadaṁ-seti.|| ||
Anuvicca pariyogāhetvā pasādanīye ṭhāne pasādaṁ upadaṁ-seti.|| ||
Imehi kho bhikkhave catūhi dhammehi samannāgato yath'ābhataṁ nikkhitto evaṁ sagge' ti|| ||