Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāyo
Catukka Nipāto
IX: M-acala Vagga

Sutta 83

Vaṇṇa Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[84]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. Catuhi bhikkhave dhammehi samannāgato yath'ābhataṁ nikkhitto evaṁ Niraye.|| ||

Katamehi catūhi?|| ||

Ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṁ bhāsati.|| ||

Ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṁ bhāsati.|| ||

Ananuvicca apariyogāhetvā a-p-pasādanīye ṭhāne pasādaṁ upadaṁ-seti.|| ||

Ananuvicca apariyogāhetvā pasādanīye ṭhāne a-p-pasādaṁ upadaṁ-seti.|| ||

Imehi kho bhikkhave catūhi dhammehi samannāgato yath'ābhataṁ nikkhitto evaṁ Niraye.|| ||

Catuhi bhikkhave dhammehi samannāgato yath'ābhataṁ nikkhitto evaṁ sagge.|| ||

Katamehi catūhi?|| ||

Anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṁ bhāsati.|| ||

Anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṁ bhāsati.|| ||

Anuvicca pariyogāhetvā a-p-pasādanīye ṭhāne a-p-pasādaṁ upadaṁ-seti.|| ||

Anuvicca pariyogāhetvā pasādanīye ṭhāne pasādaṁ upadaṁ-seti.|| ||

Imehi kho bhikkhave catūhi dhammehi samannāgato yath'ābhataṁ nikkhitto evaṁ sagge' ti|| ||

 


Contact:
E-mail
Copyright Statement