Aṅguttara Nikāyo
Catukka Nipāto
IX: M-acala Vagga
Sutta 84
Kodhagaru Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. Catuhi bhikkhave dhammehi samannāgato yath'ābhataṁ nikkhitto evaṁ Niraye.|| ||
Katamehi catūhi?|| ||
Kodhagaru hoti na Sad'Dhamma-garu,||
makkhagaru hoti na Sad'Dhamma-garu,||
lābhagaru hoti na Sad'Dhamma-garu,||
sakkāragaru hoti na Sad'Dhamma-garu.|| ||
Imehi kho bhikkhave catūhi dhammehi samannāgato yath'ābhataṁ nikkhitto evaṁ Niraye.|| ||
Catuhi bhikkhave dhammehi samannāgato yath'ābhataṁ nikkhitto evaṁ sagge.|| ||
Katamehi catūhi?|| ||
Sad'Dhamma-garu hoti na ko'dhagaru,||
Sad'Dhamma-garu hoti na makkhagaru,||
Sad'Dhamma-garu hoti na lābhagaru,||
Sad'Dhamma-garu hoti na sakkāragaru.|| ||
Imehi kho bhikkhave catūhi dhammehi samannāgato yath'ābhataṁ nikkhitto evaṁ sagge' ti|| ||