Aṅguttara Nikāyo
Catukka Nipāto
IX: M-acala Vagga
Sutta 86
Oṇatoṇata Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Cattāro'me bhikkhave puggalā santo saṁvijj'amānā lokasmiṁ.|| ||
Katame cattāro?|| ||
Oṇatoṇato,||
oṇatuṇṇato,||
uṇṇatoṇato,||
uṇṇatuṇṇato.|| ||
■
Kathañ ca bhikkhave puggalo oṇatoṇato hoti?|| ||
Idha, bhikkhave, ekacco puggalo nīce kule paccājāto hoti||
caṇḍāla-kule vā||
veṇa-kule vā||
nesāda-kule vā||
rathakāra-kule vā||
pukkusa-kule vā||
dalidde appanna-pānabhojane kasira-vuttike yattha kasirena ghāsa-c-chādo labbhati.|| ||
So ca hoti dubbaṇṇo duddasiko okoṭimako bavhābādho kāṇo vā||
kuṇī vā||
khañjo vā||
pakkhahato vā,||
na lābhī annassa pānassa vatthassa yānassa mālā-gandha-vilepanassa seyyāvasatha-padīpeyyassa.|| ||
So kāyena du-c-caritaṁ carati,||
vācāya du-c-caritaṁ carati,||
manasā du-c-caritaṁ carati.|| ||
So kāyena du-c-caritaṁ caritvā||
vācāya du-c-caritaṁ caritvā||
manasā du-c-caritaṁ caritvā||
kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ uppajjati.|| ||
Evaṁ kho bhikkhave puggalo oṇatoṇato hoti.|| ||
■
Kathañ ca bhikkhave puggalo oṇatuṇṇato hoti?|| ||
Idha, bhikkhave, ekacco puggalo nīce kule paccāchāto hoti||
caṇḍāla-kule vā||
veṇa-kule vā||
nesāda-kule vā||
rathakāra-kule vā||
pukkusa-kule vā||
dalidde appanna-pāna-bhojane kasira-vuttike yattha kasirena ghāsa-vacchādo labbhati.|| ||
So ca hoti dubbaṇṇo duddasiko okoṭimako bavhābādho kāṇo vā||
kuṇī vā||
khañjo vā||
pakkhahato vā,||
na lābhī annassa pānassa vatthassa yānassa mālā-gandha-vile-panassa seyyāvasatha-padīpeyyassa.|| ||
So kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
So kāyena su-caritaṁ caritvā||
vācāya su-caritaṁ caritvā||
manasā su-caritaṁ caritvā||
kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjati.|| ||
Evaṁ kho bhikkhave puggalo oṇatuṇṇato hoti.|| ||
■
Kathañ ca bhikkhave puggalo uṇṇatoṇato hoti?|| ||
Idha bhikkhave ekacco puggalo ucce kule paccāchāto hoti||
khattiya-mahā-sālakule vā||
brāhmaṇa-mahā-sālakule vā||
gahapati-mahā-sālakule vā||
aḍḍhe mah-addhane mahā-bhoge pahūta-jāta-rūpa-rajate pahūta-vitt-upakaraṇe pahūta-dhana-dhaññe.|| ||
So ca hoti abhirūpo dassanīyo pāsādiko paramāya vaṇṇa-pokkharatāya samannāgato.|| ||
Lābhī annassa pānassa vatthassa yānassa mālā-gandha-vilepanassa seyyāvasatha-padī-peyyassa.|| ||
So kāyena du-c-caritaṁ carati,||
vācāya du-c-caritaṁ carati,||
manasā du-c-caritaṁ carati.|| ||
So kāyena du-c-caritaṁ caritvā,||
vācāya du-c-caritaṁ caritvā,||
manasā du-c-caritaṁ caritvā,||
kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ uppajjati.|| ||
Evaṁ kho bhikkhave puggalo uṇṇatoṇato hoti.|| |||| ||
■
Kathañ ca bhikkhave puggalo uṇṇatuṇṇato hoti?
Idha, bhikkhave, ekacco puggalo ucce kule paccājāto hoti||
khattiya-mahā-sālakule vā||
brāhmaṇa-mahā-sālakule vā||
gahapati-mahā-sālakule vā||
aḍḍhe mah-addhane mahā-bhoge pahūta-jāta-rūpa-rajate pahūta-vitt-upakaraṇe pahūta-dhana-dhaññe.|| ||
So ca hoti abhirūpo dassanīyo pāsādiko paramāya vaṇṇa-pokkharatāya samannāgato,||
lābhī annassa pānassa vatthassa yānassa mālā-gandha-vile-panassa seyyāvasatha-padīpeyyassa.|| ||
So kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
So kāyena su-caritaṁ caritvā,||
vācāya su-caritaṁ caritvā,||
manasā su-caritaṁ caritvā||
kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjati.|| ||
Evaṁ kho bhikkhave puggalo uṇṇatuṇṇato hoti.
Ime kho bhikkhave cattāro puggalā santo saṁvijj'amānā lokasmin" ti.|| ||