Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāyo
Catukka Nipāto
IX: M-acala Vagga

Sutta 88

Samaṇa-m-acala-Saṇyojana Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series

 


[88]

[1][pts][than] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. "Cattāro'me bhikkhave puggalā santo saṁvijj'amānā lokasmiṁ.|| ||

Katame cattāro?|| ||

Samaṇa-m-acalo,||
samaṇapuṇḍarīko,||
samaṇapadumo,||
samaṇesu samaṇa-sukhu-mālo.|| ||

3. Kathañ ca bhikkhave puggalo samaṇa-m-acalo hoti?|| ||

Idha, bhikkhave, bhikkhu tiṇṇaṁ saṁyojanānaṁ parik- [89] khayā Sotāpanno hoti avinipāta-dhammo,||
niyato sambodhi-parāyano.|| ||

Evaṁ kho bhikkhave puggalo samaṇa-m-acalo hoti.|| ||

Kathañ ca bhikkhave puggalo samaṇapuṇḍarīko hoti?|| ||

Idha, bhikkhave, bhikkhu tiṇṇaṁ saṁyojanānaṁ parikkhayā rāga-dosa-mohānaṁ tanuttā Sakad'āgāmī hoti, sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karoti.|| ||

Evaṁ kho bhikkhave puggalo samaṇapuṇḍarīko hoti.|| ||

Kathañ ca bhikkhave puggalo samaṇapadumo hoti?|| ||

Idha, bhikkhave, bhikkhu pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko hoti tattha parinbbāyī anāvattidhammo tasmā lokā.|| ||

Evaṁ kho bhikkhave puggalo samaṇapadumo hoti.|| ||

Kathañ ca bhikkhave puggalo samaṇesu samaṇa-sukhu-mālo hoti?|| ||

Idha, bhikkhave, bhikkhu āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchikitvā upasampajja viharati.|| ||

Evaṁ kho bhikkhave puggalo samaṇesu samaṇa-sukhu-mālo hoti.|| ||

Ime kho bhikkhave cattāro puggalā santo saṁvijj'amānā lokasmin ti.|| ||

 


Contact:
E-mail
Copyright Statement