Aṅguttara Nikāyo
Catukka Nipāto
IX: M-acala Vagga
Sutta 88
Samaṇa-m-acala-Saṇyojana Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series
[1][pts][than] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Cattāro'me bhikkhave puggalā santo saṁvijj'amānā lokasmiṁ.|| ||
Katame cattāro?|| ||
Samaṇa-m-acalo,||
samaṇapuṇḍarīko,||
samaṇapadumo,||
samaṇesu samaṇa-sukhu-mālo.|| ||
3. Kathañ ca bhikkhave puggalo samaṇa-m-acalo hoti?|| ||
Idha, bhikkhave, bhikkhu tiṇṇaṁ saṁyojanānaṁ parik- [89] khayā Sotāpanno hoti avinipāta-dhammo,||
niyato sambodhi-parāyano.|| ||
Evaṁ kho bhikkhave puggalo samaṇa-m-acalo hoti.|| ||
Kathañ ca bhikkhave puggalo samaṇapuṇḍarīko hoti?|| ||
Idha, bhikkhave, bhikkhu tiṇṇaṁ saṁyojanānaṁ parikkhayā rāga-dosa-mohānaṁ tanuttā Sakad'āgāmī hoti, sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karoti.|| ||
Evaṁ kho bhikkhave puggalo samaṇapuṇḍarīko hoti.|| ||
Kathañ ca bhikkhave puggalo samaṇapadumo hoti?|| ||
Idha, bhikkhave, bhikkhu pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko hoti tattha parinbbāyī anāvattidhammo tasmā lokā.|| ||
Evaṁ kho bhikkhave puggalo samaṇapadumo hoti.|| ||
Kathañ ca bhikkhave puggalo samaṇesu samaṇa-sukhu-mālo hoti?|| ||
Idha, bhikkhave, bhikkhu āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchikitvā upasampajja viharati.|| ||
Evaṁ kho bhikkhave puggalo samaṇesu samaṇa-sukhu-mālo hoti.|| ||
Ime kho bhikkhave cattāro puggalā santo saṁvijj'amānā lokasmin ti.|| ||