Aṅguttara Nikāya
Catukka Nipāta
X: Asura Vagga
Sutta 91
Asura Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Cattāro'me bhikkhave puggalā santo saṁvijj'amānā lokasmiṁ.|| ||
Asuro Asuraparivāro,||
asuro devaparivāro,||
devo Asuraparivāro,||
devo devaparivāro.|| ||
Kathañ ca bhikkhave puggalo asuro hoti Asuraparivāro?|| ||
Idha, bhikkhave, ekacco puggalo du-s-sīlo hoti pāpa-dhammo,||
parisā pi'ssa du-s-sīlā hoti pāpa-dhammā.|| ||
Evaṁ kho bhikkhave puggalo asuro hoti Asuraparivāro.|| ||
Kathañ ca bhikkhave puggalo asuro hoti devaparivāro?|| ||
Idha, bhikkhave, ekacco puggalo du-s-sīlo hoti pāpa-dhammo,||
parisā ca khvassa hoti sīla-vatī kalyāṇa-dhammā.|| ||
Evaṁ kho bhikkhave puggalo asuro hoti devaparivāro.|| ||
Kathañ ca bhikkhave puggalo devo hoti Asuraparivāro?|| ||
[92] Idha bhikkhave ekacco puggalo sīlavā hoti kalyāṇa-dhammo,||
parisā ca khvassa hoti du-s-sīlā pāpa-dhammā.|| ||
Evaṁ kho bhikkhave puggalo devo hoti Asuraparivāro.|| ||
Kathañ ca bhikkhave puggalo devo hoti devaparivāro?|| ||
Idha, bhikkhave, ekacco puggalo sīlavā hoti kalyāṇa-dhammo,||
parisā pi'ssa hoti sīla-vatī kalyāṇa-dhammā.|| ||
Evaṁ kho bhikkhave puggalo devo hoti devaparivāro.|| ||
Ime kho bhikkhave cattāro puggalā santo saṁvijj'amānā lokasmin ti.|| ||