Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Catukka Nipāta
X: Asura Vagga

Sutta 92

Paṭhama Samādhi Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[92]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Cattāro'me bhikkhave puggalā santo saṃvijj'amānā lokasmiṃ.|| ||

Idha, bhikkhave, ekacco puggalo lābhī hoti ajjhattaṃ ceto-samathassa,||
na lābhī adhipaññā-dhamma-vipassanāya.|| ||

Idha pana bhikkhave ekacco puggalo lābhī hoti adhipaññā-dhamma-vipassanāya,||
na lābhī ajjhattaṃ ceto-samathassa.|| ||

Idha pana bhikkhave ekacco puggalo n'eva lābhī hoti ajjhattaṃ ceto-samathassa,||
na lābhī adhipaññā-dhamma-vipassanāya.|| ||

Idha pana bhikkhave ekacco puggalo lābhī c'eva hoti ajjhattaṃ ceto-samathassa,||
lābhī ca adhipaññā-dhamma-vipassanāya.|| ||

Ime kho bhikkhave cattāro puggalā santo saṃvijj'amānā lokasmin ti.|| ||

 


Contact:
E-mail
Copyright Statement