Aṅguttara Nikāya
Catukka Nipāta
X: Asura Vagga
Sutta 92
Paṭhama Samādhi Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Cattāro'me bhikkhave puggalā santo saṁvijj'amānā lokasmiṁ.|| ||
Idha, bhikkhave, ekacco puggalo lābhī hoti ajjhattaṁ ceto-samathassa,||
na lābhī adhipaññā-dhamma-vipassanāya.|| ||
Idha pana bhikkhave ekacco puggalo lābhī hoti adhipaññā-dhamma-vipassanāya,||
na lābhī ajjhattaṁ ceto-samathassa.|| ||
Idha pana bhikkhave ekacco puggalo n'eva lābhī hoti ajjhattaṁ ceto-samathassa,||
na lābhī adhipaññā-dhamma-vipassanāya.|| ||
Idha pana bhikkhave ekacco puggalo lābhī c'eva hoti ajjhattaṁ ceto-samathassa,||
lābhī ca adhipaññā-dhamma-vipassanāya.|| ||
Ime kho bhikkhave cattāro puggalā santo saṁvijj'amānā lokasmin ti.|| ||