Aṅguttara Nikāya
Catukka Nipāta
X: Asura Vagga
Sutta 93
Dutiya Samādhi Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Cattāro'me bhikkhave puggalā santo saṁvijj'amānā lokasmiṁ.|| ||
Idha, bhikkhave, ekacco puggalo lābhī hoti ajjhattaṁ ceto-samathassa,||
na lābhī adhipaññā-dhamma-vipassanāya.|| ||
Idha pana bhikkhave ekacco puggalo lābhī hoti adhipaññā-dhamma-vipassanāya,||
na lābhī ajjhattaṁ ceto-samathassa.|| ||
Idha pana bhikkhave ekacco puggalo n'eva lābhī hoti ajjhattaṁ ceto-samathassa,||
na lābhī adhipaññā-dhamma-vipassanāya.|| ||
Idha pana bhikkhave ekacco puggalo lābhī c'eva hoti ajjhattaṁ ceto-samathassa,||
lābhī ca adhipaññā-dhamma-vipassanāya.|| ||
Ime kho bhikkhave cattāro puggalā santo saṁvijj'amānā lokasmin ti.|| ||
■
2. Tatra, bhikkhave, yvāyaṁ puggalo lābhī hoti ajjhattaṁ [93] ceto-samathassa,||
na lābhī adhipaññā-dhamma-vipassanāya,||
tena bhikkhave puggalena ajjhattaṁ ceto-samathe patiṭṭhāya adhipaññā-dhamma-vipassanāya yogo karaṇīyo.|| ||
So aparena samayena lābhī c'eva hoti ajjhattaṁ ceto-samathassa,||
lābhī ca adhipaññā-dhamma-vipassanāya.|| ||
3. Tatra, bhikkhave, yvāyaṁ puggalo lābhī adhipaññā-dhamma-vipassanāya,||
na lābhī ajjhattaṁ ceto-samathassa.|| ||
Tena bhikkhave puggalena adhipaññā-dhamma-vipassanāya patiṭṭhāya ajjhattaṁ ceto-samathe yogo karaṇīyo.|| ||
So aparena samayena lābhī ce va hoti adhipaññā dhamma-vipassanāya,||
lābhī ca ajjhattaṁ ceto-samathassa.|| ||
4. Tatra, bhikkhave, yvāyaṁ puggalo n'eva lābhī ajjhattaṁ ceto-samathassa,||
na lābhī adhipaññā-dhamma-vipassanāya.|| ||
Tena bhikkhave puggalena tesaṁ yeva kusalānaṁ dhammānaṁ paṭilābhāya adhimatto chando ca,||
vāyāmo ca,||
ussāho ca,||
ussoḷhī ca,||
appaṭivānī ca,||
sati ca,||
sampajaññaṁ ca karaṇīyaṁ.|| ||
Seyyathā pi, bhikkhave, āditta-celo vā,||
āditta-sīso vā,||
tassa'eva celassa vā,||
sīsassa vā,||
nibbāpanāya adhimattaṁ chandañ ca,||
vāyāmañ ca,||
ussāhañ ca,||
ussoḷhiñ ca,||
appaṭivāniñ ca,||
satiñ ca,||
sampajaññaṁ ca kareyya,||
evam eva kho, bhikkhave, tena puggalena tesaṁ yeva kusalānaṁ dhammānaṁ paṭilābhāya adhimatto chando ca||
vāyāmo ca,||
ussāho ca,||
ussoḷhhī ca,||
appaṭivāni ca,||
sati ca,||
sampajaññaṁ ca karaṇīyaṁ.|| ||
So aparena samayena lābhī c'eva hoti ajjhattaṁ ceto-samathassa,||
lābhī ca adhipaññā-dhamma-vipassanāya.|| ||
Tatra, bhikkhave, yvāyaṁ puggalo lābhī c'eva hoti ajjhattaṁ ceto-samathassa,||
lābhī ca adhipaññā-dhamma-vipassanāya,||
tena bhikkhave puggalena tesu yeva kusalesu dhammesu patiṭṭhāya uttariṁ āsavānaṁ khayāya yogo karaṇīyo.|| ||