Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Catukka Nipāta
X: Asura Vagga

Sutta 94

Tatiya Samādhi Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[93]

[1][than][pts][Olds] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. Cattāro'me bhikkhave puggalā santo saṁvijj'amānā lokasmiṁ.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, ekacco puggalo lābhī hoti ajjhattaṁ ceto-samathassa,||
na lābhī adhipaññā-dhamma-vipassanāya.|| ||

Idha [94] pana bhikkhave ekacco puggalo lābhī hoti adhipaññā-dhamma-vipassanāya,||
na lābhī ajjhattaṁ ceto-samathassa.|| ||

Idha pana bhikkhave ekacco puggalo n'eva lābhī hoti ajjhattaṁ ceto-samathassa,||
na lābhī adhipaññā-dhamma-vipassanāya.|| ||

Idha pana bhikkhave ekacco puggalo lābhī c'eva hoti ajjhattaṁ ceto-samathassa,||
lābhī ca adhipaññā-dhamma-vipassanāya.|| ||

Ime kho bhikkhave cattāro puggalā santo saṁvijj'amānā lokasmin ti.|| ||

 


 

Tatra, bhikkhave, yvāyaṁ puggalo lābhī ajjhattaṁ ceto-samathassa,||
na lābhī adhipaññā-dhamma-vipassanāya,||
tena bhikkhave puggalena yvāyaṁ puggalo lābhī adhipaññā-dhamma-vipassanāya,||
so upasaṅkamitvā evam assa vacanīyo:|| ||

Kathaṁnu kho āvuso saṅkhārā daṭṭhabbā?|| ||

Kathaṁ saṅkhārā sammasitabbā?|| ||

Kathaṁ saṅkhārā vipassitabbāti?|| ||

Tassa so yathādiṭṭhaṁ yathāviditaṁ vyākaroti:|| ||

"Evaṁ kho āvuso sāṅkhārā daṭṭhabbā,||
evaṁ saṅkhārā sammasitabbā,||
evaṁ saṅkhārā vipassitabbā" ti.|| ||

So aparena samayena lābhī c'eva hoti ajjhattaṁ ceto-samathassa,||
lābhī ca adhipaññā-dhamma-vipassanāya.|| ||

 


 

Tatra, bhikkhave, yvāyaṁ puggalo lābhī adhipaññā-dhamma-vipassanāya,||
na lābhī ajjhattaṁ ceto-samathassa||
tena bhikkhave puggalena yvāyaṁ puggalo lābhī ajjhattaṁ ceto-samathassa,||
so upasaṅkamitvā evam assa vacanīyo:|| ||

"Kathaṁ nu kho āvuso cittaṁ saṇṭhapetabbaṁ?|| ||

Kathaṁ cittaṁ sannisādetabbaṁ?|| ||

Kathaṁ cittaṁ ekodi kattabbaṁ?|| ||

Kathaṁ cittaṁ samādahātabban ti?.|| ||

"Tassa so yathādiṭṭhaṁ yathāviditaṁ vyākaroti:|| ||

"Evaṁ kho āvuso cittaṁ saṇṭhapetabbaṁ,||
evaṁ cittaṁ sannisādetabbaṁ,||
evaṁ cittaṁ ekodikattabbaṁ,||
evaṁ cittaṁ samādahātabban" ti.|| ||

So aparena samayena lābhī c'eva hoti adhipaññā-dhamma-vipassanāya,||
lābhī ca ajjhattaṁ ceto-samathassa.|| ||

 


 

Tatra, bhikkhave, yvāyaṁ puggalo n'eva lābhī ca ajjhattaṁ ceto-samathassa,||
na lābhī adhipaññā-dhamma-vipassanāya,||
tena bhikkhave puggalena yvāyaṁ puggalo lābhī c'eva ajjhattaṁ ceto-samathassa,||
lābhī ca adhipaññā-dhamma-vipassanāya.|| ||

So upasaṅkamitvā evam assa vacanīyo:|| ||

"Kathaṁ nu kho āvuso cittaṁ saṇṭhapetabbaṁ?|| ||

Kathaṁ cittaṁ sannisādetabbaṁ?|| ||

Kathaṁ cittaṁ ekodi kattabbaṁ?|| ||

Kathaṁ cittaṁ samādahātabbaṁ?|| ||

Kathaṁ saṅkhārā daṭṭhabbā?|| ||

Kathaṁ saṅkhārā sammasitabbā?|| ||

Kathaṁ saṅkhārā vipassitabbā" ti?|| ||

Tassa so yathādiṭṭhaṁ yathāviditaṁ vyākaroti:|| ||

"Evaṁ kho āvuso cittaṁ saṇṭhapetabbaṁ,||
evaṁ cittaṁ sannisādetabbaṁ,||
evaṁ cittaṁ ekodi kattabbaṁ,||
evaṁ cittaṁ samādahātabbaṁ,||
evaṁ saṅkhārā daṭṭhabbā,||
evaṁ saṅkhārā sammasitabbā||
evaṁ saṅkhārā vipassitabbā" ti.|| ||

So aparena [95] samayena lābhī c'eva hoti ajjhattaṁ ceto-samathassa,||
lābhī ca adhipaññā-dhamma-vipassanāya.|| ||

Tatra, bhikkhave, yvāyaṁ puggalo lābhī c'eva hoti ajjhattaṁ ceto-samathassa,||
lābhī ca adhipaññā-dhamma-vipassanāya,||
tena bhikkhave puggalena tesu yeva kusalesu dhammesu patiṭṭhāya uttariṁ āsavānaṁ khayāya yogo karaṇīyo.|| ||

Ime kho bhikkhave cattāro puggalā santo saṁvijj'amānā lokasmin ti.|| ||

 


Contact:
E-mail
Copyright Statement