Aṅguttara Nikāya
Catukka Nipāta
X: Asura Vagga
Sutta 94
Tatiya Samādhi Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][than][pts][Olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. Cattāro'me bhikkhave puggalā santo saṁvijj'amānā lokasmiṁ.|| ||
Katame cattāro?|| ||
Idha, bhikkhave, ekacco puggalo lābhī hoti ajjhattaṁ ceto-samathassa,||
na lābhī adhipaññā-dhamma-vipassanāya.|| ||
Idha [94] pana bhikkhave ekacco puggalo lābhī hoti adhipaññā-dhamma-vipassanāya,||
na lābhī ajjhattaṁ ceto-samathassa.|| ||
Idha pana bhikkhave ekacco puggalo n'eva lābhī hoti ajjhattaṁ ceto-samathassa,||
na lābhī adhipaññā-dhamma-vipassanāya.|| ||
Idha pana bhikkhave ekacco puggalo lābhī c'eva hoti ajjhattaṁ ceto-samathassa,||
lābhī ca adhipaññā-dhamma-vipassanāya.|| ||
Ime kho bhikkhave cattāro puggalā santo saṁvijj'amānā lokasmin ti.|| ||
Tatra, bhikkhave, yvāyaṁ puggalo lābhī ajjhattaṁ ceto-samathassa,||
na lābhī adhipaññā-dhamma-vipassanāya,||
tena bhikkhave puggalena yvāyaṁ puggalo lābhī adhipaññā-dhamma-vipassanāya,||
so upasaṅkamitvā evam assa vacanīyo:|| ||
Kathaṁnu kho āvuso saṅkhārā daṭṭhabbā?|| ||
Kathaṁ saṅkhārā sammasitabbā?|| ||
Kathaṁ saṅkhārā vipassitabbāti?|| ||
Tassa so yathādiṭṭhaṁ yathāviditaṁ vyākaroti:|| ||
"Evaṁ kho āvuso sāṅkhārā daṭṭhabbā,||
evaṁ saṅkhārā sammasitabbā,||
evaṁ saṅkhārā vipassitabbā" ti.|| ||
So aparena samayena lābhī c'eva hoti ajjhattaṁ ceto-samathassa,||
lābhī ca adhipaññā-dhamma-vipassanāya.|| ||
Tatra, bhikkhave, yvāyaṁ puggalo lābhī adhipaññā-dhamma-vipassanāya,||
na lābhī ajjhattaṁ ceto-samathassa||
tena bhikkhave puggalena yvāyaṁ puggalo lābhī ajjhattaṁ ceto-samathassa,||
so upasaṅkamitvā evam assa vacanīyo:|| ||
"Kathaṁ nu kho āvuso cittaṁ saṇṭhapetabbaṁ?|| ||
Kathaṁ cittaṁ sannisādetabbaṁ?|| ||
Kathaṁ cittaṁ ekodi kattabbaṁ?|| ||
Kathaṁ cittaṁ samādahātabban ti?.|| ||
"Tassa so yathādiṭṭhaṁ yathāviditaṁ vyākaroti:|| ||
"Evaṁ kho āvuso cittaṁ saṇṭhapetabbaṁ,||
evaṁ cittaṁ sannisādetabbaṁ,||
evaṁ cittaṁ ekodikattabbaṁ,||
evaṁ cittaṁ samādahātabban" ti.|| ||
So aparena samayena lābhī c'eva hoti adhipaññā-dhamma-vipassanāya,||
lābhī ca ajjhattaṁ ceto-samathassa.|| ||
Tatra, bhikkhave, yvāyaṁ puggalo n'eva lābhī ca ajjhattaṁ ceto-samathassa,||
na lābhī adhipaññā-dhamma-vipassanāya,||
tena bhikkhave puggalena yvāyaṁ puggalo lābhī c'eva ajjhattaṁ ceto-samathassa,||
lābhī ca adhipaññā-dhamma-vipassanāya.|| ||
So upasaṅkamitvā evam assa vacanīyo:|| ||
"Kathaṁ nu kho āvuso cittaṁ saṇṭhapetabbaṁ?|| ||
Kathaṁ cittaṁ sannisādetabbaṁ?|| ||
Kathaṁ cittaṁ ekodi kattabbaṁ?|| ||
Kathaṁ cittaṁ samādahātabbaṁ?|| ||
Kathaṁ saṅkhārā daṭṭhabbā?|| ||
Kathaṁ saṅkhārā sammasitabbā?|| ||
Kathaṁ saṅkhārā vipassitabbā" ti?|| ||
Tassa so yathādiṭṭhaṁ yathāviditaṁ vyākaroti:|| ||
"Evaṁ kho āvuso cittaṁ saṇṭhapetabbaṁ,||
evaṁ cittaṁ sannisādetabbaṁ,||
evaṁ cittaṁ ekodi kattabbaṁ,||
evaṁ cittaṁ samādahātabbaṁ,||
evaṁ saṅkhārā daṭṭhabbā,||
evaṁ saṅkhārā sammasitabbā||
evaṁ saṅkhārā vipassitabbā" ti.|| ||
So aparena [95] samayena lābhī c'eva hoti ajjhattaṁ ceto-samathassa,||
lābhī ca adhipaññā-dhamma-vipassanāya.|| ||
Tatra, bhikkhave, yvāyaṁ puggalo lābhī c'eva hoti ajjhattaṁ ceto-samathassa,||
lābhī ca adhipaññā-dhamma-vipassanāya,||
tena bhikkhave puggalena tesu yeva kusalesu dhammesu patiṭṭhāya uttariṁ āsavānaṁ khayāya yogo karaṇīyo.|| ||
Ime kho bhikkhave cattāro puggalā santo saṁvijj'amānā lokasmin ti.|| ||