Aṅguttara Nikāya
Catukka Nipāta
X: Asura Vagga
Sutta 95
Chavālāta Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. Cattāro'me bhikkhave puggalā santo saṁvijj'amānā lokasmiṁ.|| ||
Katame cattāro?|| ||
N'evattahitāya paṭipanno no parahitāya.|| ||
Parahitāya paṭipanno no attahitāya.|| ||
Attahitāya paṭipanno no parahitāya.|| ||
Attahitāya ca paṭipanno parahitāya ca.|| ||
Seyyathā pi, bhikkhave, chavālātaṁ ubhato padittaṁ majjhe gūthagataṁ n'eva gāme kaṭṭhatthaṁ pharati na araññe.|| ||
Tath'ūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi yvāyaṁ puggalo n'evattahitāya paṭipanno no parahitāya.|| ||
Tatra, bhikkhave, yvāyaṁ puggalo parahitāya paṭipanno no attahitāya,||
ayaṁ imesaṁ dvinnaṁ puggalānaṁ abhikkantaro ca paṇītataro ca.|| ||
Tatra, bhikkhave, yvāyaṁ puggalo attahitāya paṭipanno no parahitāya,||
ayaṁ imesaṁ tiṇṇaṁ puggalānaṁ abhikkantataro ca paṇītataro ca.|| ||
Tatra, bhikkhave, yvāyaṁ puggalo attahitāya ca paṭipanno parahitāya ca,||
ayaṁ imesaṁ catunnaṁ puggalānaṁ aggo ca seṭṭho ca pāmokkho ca uttamo ca pavaro ca.|| ||
Seyyathā pi, bhikkhave, gavā khīraṁ,||
khīramhā dadhi,||
dadhimhā navanītaṁ,||
navanītamhā sappi,||
sappimhā sappi-maṇḍo,||
sappi-maṇḍo tattha aggam akkhāyati,||
evam eva kho, bhikkhave, yvāyaṁ puggalo attahitāya ca paṭipanno parahitāya ca,||
ayaṁ imesaṁ catunnaṁ puggalānaṁ aggo ca seṭṭho ca pāmokkho ca uttamo ca pavaro ca.|| ||
[96] Ime kho bhikkhave cattāro puggalā santo saṁvijj'amānā lokasmin ti.|| ||