Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Catukka Nipāta
X: Asura Vagga

Sutta 95

Chavālāta Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[95]

[1][pts][than] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. Cattāro'me bhikkhave puggalā santo saṁvijj'amānā lokasmiṁ.|| ||

Katame cattāro?|| ||

N'evattahitāya paṭipanno no parahitāya.|| ||

Parahitāya paṭipanno no attahitāya.|| ||

Attahitāya paṭipanno no parahitāya.|| ||

Attahitāya ca paṭipanno parahitāya ca.|| ||

Seyyathā pi, bhikkhave, chavālātaṁ ubhato padittaṁ majjhe gūthagataṁ n'eva gāme kaṭṭhatthaṁ pharati na araññe.|| ||

Tath'ūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi yvāyaṁ puggalo n'evattahitāya paṭipanno no parahitāya.|| ||

Tatra, bhikkhave, yvāyaṁ puggalo parahitāya paṭipanno no attahitāya,||
ayaṁ imesaṁ dvinnaṁ puggalānaṁ abhikkantaro ca paṇītataro ca.|| ||

Tatra, bhikkhave, yvāyaṁ puggalo attahitāya paṭipanno no parahitāya,||
ayaṁ imesaṁ tiṇṇaṁ puggalānaṁ abhikkantataro ca paṇītataro ca.|| ||

Tatra, bhikkhave, yvāyaṁ puggalo attahitāya ca paṭipanno parahitāya ca,||
ayaṁ imesaṁ catunnaṁ puggalānaṁ aggo ca seṭṭho ca pāmokkho ca uttamo ca pavaro ca.|| ||

Seyyathā pi, bhikkhave, gavā khīraṁ,||
khīramhā dadhi,||
dadhimhā navanītaṁ,||
navanītamhā sappi,||
sappimhā sappi-maṇḍo,||
sappi-maṇḍo tattha aggam akkhāyati,||
evam eva kho, bhikkhave, yvāyaṁ puggalo attahitāya ca paṭipanno parahitāya ca,||
ayaṁ imesaṁ catunnaṁ puggalānaṁ aggo ca seṭṭho ca pāmokkho ca uttamo ca pavaro ca.|| ||

[96] Ime kho bhikkhave cattāro puggalā santo saṁvijj'amānā lokasmin ti.|| ||

 


Contact:
E-mail
Copyright Statement