Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Catukka Nipāta
X: Asura Vagga

Sutta 99

Sikkhāpada Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[98]

[1][pts][than] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. "Cattāro'me bhikkhave puggalā santo saṁvijj'amānā lokasmiṁ.|| ||

Katame cattāro?|| ||

Attahitāya paṭipanno [99] no parahitāya.|| ||

Parahitāya paṭipanno no attahitāya.|| ||

N'eva attahitāya ca paṭipanno no parahitāya.|| ||

Attahitāya ca paṭipanno parahitāya ca.|| ||

Kathañ ca bhikkhave puggalo attahitāya paṭipanno hoti no parahitāya?|| ||

Idha, bhikkhave, ekacco puggalo attanā pāṇ-ā-tipātā paṭivirato hoti,||
no ca paraṁ pāṇ-ā-tipātā veramaṇiyā samādapeti.|| ||

Attanā adinn'ādānā paṭivirato hoti,||
no paraṁ adinn'ādānā veramaṇiyā samādapeti.|| ||

Attanā kāmesu micchā-cārā paṭivirato hoti,||
no paraṁ kāmesu micchā-cārā veramaṇiyā samādapeti.|| ||

Attanā musā-vādā paṭivirato hoti,||
no paraṁ musā-vādā veramaṇiyā samādapeti.|| ||

Attanā surā-mera-yamajja-pamā-daṭṭhānā paṭivirato hoti,||
no paraṁ surā-mera-yamajja-pamā-daṭṭhānā veramaṇiyā samādapeti.|| ||

Evaṁ kho bhikkhave puggalo attahitāya paṭipanno hoti no parahitāya.|| ||

Kathañ ca bhikkhave puggalo parahitāya paṭipanno hoti no attahitāya?|| ||

Idha, bhikkhave, ekacco puggalo attanā pāṇ-ā-tipātā appaṭivirato hoti,||
paraṁ pāṇ-ā-tipātā veramaṇiyā samādapeti.|| ||

Attanā adinn'ādānā appaṭivirato hoti,||
paraṁ adinn'ādānā veramaṇiyā samādapeti.|| ||

Attanā kāmesu micchā-cārā appaṭivirato hoti,||
paraṁ kāmesu micchā-cārā veramaṇiyā samādapeti.|| ||

Attanā musā-vādā appaṭivirato hoti,||
paraṁ musā-vādā veramaṇiyā samādapeti.|| ||

Attanā surā-mera-yamajja-pamā-daṭṭhānā appaṭivirato hoti,||
paraṁ surā-mera-yamajja-pamā-daṭṭhānā veramaṇiyā samādapeti.|| ||

No paraṁ - machasaṁ.|| ||

Evaṁ kho bhikkhave puggalo parahitāya paṭipanno hoti no attahitāya.|| ||

Kathañ ca bhikkhave puggalo n'evattahitāya paṭipanno hoti no parahitāya?|| ||

Idha, bhikkhave, ekacco puggalo attanā pāṇ-ā-tipātā appaṭivirato hoti,||
no paraṁ pāṇ-ā-tipātā veramaṇiyā samādapeti.|| ||

Attanā adinn'ādānā appaṭivirato hoti,||
no paraṁ adinn'ādānā veramaṇiyā samādapeti.|| ||

Attanā kāmesu micchā-cārā appaṭivirato hoti,||
no paraṁ kāmesu micchā-cārā veramaṇiyā samādapeti.|| ||

Attanā musā-vādā appaṭivirato hoti,||
no paraṁ musā-vādā veramaṇiyā samādapeti.|| ||

Attanā surā-mera-yamajja-pamā-daṭṭhānā appaṭivirato hoti,||
no paraṁ surā-mera-yamajja-pamā-daṭṭhānā veramaṇiyā samādapeti.|| ||

Evaṁ kho bhikkhave puggalo n'evattahitāya paṭipanno hoti,||
no parahitāya.|| ||

Kathañ ca bhikkhave puggalo attahitāya ca paṭipanno hoti parahitāya ca?|| ||

Idha, bhikkhave, ekacco puggalo attanā ca pāṇ-ā-tipātā paṭivirato hoti,||
parañ ca pāṇ-ā-tipātā veramaṇiyā samādapeti.|| ||

Attanā ca adinn'ādānā paṭivirato hoti,||
parañca adinn'ādānā veramaṇiyā samādapeti.|| ||

Attanā ca kāmesu micchā-cārā paṭivirato hoti,||
parañ ca kāmesu micchā-cārā veramaṇiyā samādapeti.|| ||

Attanā ca musā-vādā paṭivirato hoti,||
parañ ca musā-vādā veramaṇiyā samādapeti.|| ||

Attanā ca surā-mera-yamajja-pamā-daṭṭhānā paṭivirato hoti,||
parañ ca surā-mera-yamajja-pamā-daṭṭhānā veramaṇiyā samādapeti.|| ||

Evaṁ kho bhikkhave puggalo attahitāya ca paṭipanno hoti parahitāya ca.|| ||

Ime kho bhikkhave cattāro puggalā santo saṁvijj'amānā lokasmin ti.|| ||

 


Contact:
E-mail
Copyright Statement