Aṅguttara Nikāya
Catukka Nipāta
X: Asura Vagga
Sutta 99
Sikkhāpada Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Cattāro'me bhikkhave puggalā santo saṁvijj'amānā lokasmiṁ.|| ||
Katame cattāro?|| ||
Attahitāya paṭipanno [99] no parahitāya.|| ||
Parahitāya paṭipanno no attahitāya.|| ||
N'eva attahitāya ca paṭipanno no parahitāya.|| ||
Attahitāya ca paṭipanno parahitāya ca.|| ||
Kathañ ca bhikkhave puggalo attahitāya paṭipanno hoti no parahitāya?|| ||
Idha, bhikkhave, ekacco puggalo attanā pāṇ-ā-tipātā paṭivirato hoti,||
no ca paraṁ pāṇ-ā-tipātā veramaṇiyā samādapeti.|| ||
Attanā adinn'ādānā paṭivirato hoti,||
no paraṁ adinn'ādānā veramaṇiyā samādapeti.|| ||
Attanā kāmesu micchā-cārā paṭivirato hoti,||
no paraṁ kāmesu micchā-cārā veramaṇiyā samādapeti.|| ||
Attanā musā-vādā paṭivirato hoti,||
no paraṁ musā-vādā veramaṇiyā samādapeti.|| ||
Attanā surā-mera-yamajja-pamā-daṭṭhānā paṭivirato hoti,||
no paraṁ surā-mera-yamajja-pamā-daṭṭhānā veramaṇiyā samādapeti.|| ||
Evaṁ kho bhikkhave puggalo attahitāya paṭipanno hoti no parahitāya.|| ||
Kathañ ca bhikkhave puggalo parahitāya paṭipanno hoti no attahitāya?|| ||
Idha, bhikkhave, ekacco puggalo attanā pāṇ-ā-tipātā appaṭivirato hoti,||
paraṁ pāṇ-ā-tipātā veramaṇiyā samādapeti.|| ||
Attanā adinn'ādānā appaṭivirato hoti,||
paraṁ adinn'ādānā veramaṇiyā samādapeti.|| ||
Attanā kāmesu micchā-cārā appaṭivirato hoti,||
paraṁ kāmesu micchā-cārā veramaṇiyā samādapeti.|| ||
Attanā musā-vādā appaṭivirato hoti,||
paraṁ musā-vādā veramaṇiyā samādapeti.|| ||
Attanā surā-mera-yamajja-pamā-daṭṭhānā appaṭivirato hoti,||
paraṁ surā-mera-yamajja-pamā-daṭṭhānā veramaṇiyā samādapeti.|| ||
No paraṁ - machasaṁ.|| ||
Evaṁ kho bhikkhave puggalo parahitāya paṭipanno hoti no attahitāya.|| ||
Kathañ ca bhikkhave puggalo n'evattahitāya paṭipanno hoti no parahitāya?|| ||
Idha, bhikkhave, ekacco puggalo attanā pāṇ-ā-tipātā appaṭivirato hoti,||
no paraṁ pāṇ-ā-tipātā veramaṇiyā samādapeti.|| ||
Attanā adinn'ādānā appaṭivirato hoti,||
no paraṁ adinn'ādānā veramaṇiyā samādapeti.|| ||
Attanā kāmesu micchā-cārā appaṭivirato hoti,||
no paraṁ kāmesu micchā-cārā veramaṇiyā samādapeti.|| ||
Attanā musā-vādā appaṭivirato hoti,||
no paraṁ musā-vādā veramaṇiyā samādapeti.|| ||
Attanā surā-mera-yamajja-pamā-daṭṭhānā appaṭivirato hoti,||
no paraṁ surā-mera-yamajja-pamā-daṭṭhānā veramaṇiyā samādapeti.|| ||
Evaṁ kho bhikkhave puggalo n'evattahitāya paṭipanno hoti,||
no parahitāya.|| ||
Kathañ ca bhikkhave puggalo attahitāya ca paṭipanno hoti parahitāya ca?|| ||
Idha, bhikkhave, ekacco puggalo attanā ca pāṇ-ā-tipātā paṭivirato hoti,||
parañ ca pāṇ-ā-tipātā veramaṇiyā samādapeti.|| ||
Attanā ca adinn'ādānā paṭivirato hoti,||
parañca adinn'ādānā veramaṇiyā samādapeti.|| ||
Attanā ca kāmesu micchā-cārā paṭivirato hoti,||
parañ ca kāmesu micchā-cārā veramaṇiyā samādapeti.|| ||
Attanā ca musā-vādā paṭivirato hoti,||
parañ ca musā-vādā veramaṇiyā samādapeti.|| ||
Attanā ca surā-mera-yamajja-pamā-daṭṭhānā paṭivirato hoti,||
parañ ca surā-mera-yamajja-pamā-daṭṭhānā veramaṇiyā samādapeti.|| ||
Evaṁ kho bhikkhave puggalo attahitāya ca paṭipanno hoti parahitāya ca.|| ||
Ime kho bhikkhave cattāro puggalā santo saṁvijj'amānā lokasmin ti.|| ||