Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Catukka Nipāta
X: Asura Vagga

Sutta 100

Potaliya Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[100]

[1][pts][than] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Atha kho Potaliyo paribbājako yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṁ sammodi.|| ||

Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinnaṁ kho Potaliyaṁ paribbājakaṁ Bhagavā etad avoca:|| ||

Cattāro'me Potaliya, puggalā santo saṁvijj'amānā lokasmiṁ.|| ||

Katame cattāro?|| ||

Idha Potaliya, ekacco puggalo avaṇṇārahassa avaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena,||
no ca kho vaṇṇārahassa vaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena.|| ||

Idha pana Potaliya, ekacco puggalo vaṇṇārahassa vaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena,||
no ca kho avaṇṇārahassa avaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena.|| ||

Idha pana Potaliya, ekacco puggalo n'eva avaṇṇārahassa avaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena,||
nopi vaṇṇārahassa vaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena.|| ||

Idha pana Potaliya, ekacco puggalo avaṇṇārahassa ca avaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena,||
vaṇṇārahassa ca vaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena.|| ||

Ime kho Potaliya, cattāro puggalā santo saṁvijj'amānā lokasmiṁ.|| ||

Imesaṁ kho Potaliya, catunnaṁ puggalānaṁ katamo te puggalo khamati abhikkantataro ca paṇītataro cāti?|| ||

Cattāro'me bho Gotama, puggalā santo saṁvijj'amānā lokasmiṁ.|| ||

Katame cattāro?|| ||

Idha bho Gotama, ekacco puggalo avaṇṇārahassa avaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena,||
no ca kho vaṇṇārahassa vaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena.|| ||

Idha pana bho Gotama, ekacco puggalo vaṇṇārahassa vaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena,||
no ca kho avaṇṇārahassa avaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena.|| ||

Idha pana bho Gotama, ekacco puggalo n'eva avaṇṇārahassa avaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena,||
nopi vaṇṇārahassa ca vaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena.|| ||

Idha pana bho Gotama, ekacco puggalo avaṇṇārahassa ca avaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena,||
vaṇṇārahassa ca vaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena. Ime kho bho Gotama, cattāro puggalā [101] santo saṁvijj'amānā lokasmiṁ.|| ||

Imesaṁ bho Gotama, catunnaṁ puggalānaṁ yvāyaṁ puggalo n'eva avaṇṇārahassa avaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena,||
nopi vaṇṇārahassa ca vaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena.|| ||

Ayaṁ me puggalo khamati imesaṁ catunnaṁ puggalānaṁ abhikkantaro ca paṇītataro ca.|| ||

Taṁ kissa hetu?|| ||

Abhikkantā hesā bho Gotama yad idaṁ upekkhāti.|| ||

Cattāro'me Potaliya, puggalā santo saṁvijj'amānā lokasmiṁ.|| ||

Katame cattāro?|| ||

Idha pana Potaliya, ekacco puggalo avaṇṇārahassa avaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena,||
no ca kho vaṇṇārahassa vaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena.|| ||

Ime kho Potaliya cattāro puggalā santo saṁvijj'amānā lokasmiṁ|| ||

Idha Potaliya, ekacco puggalo vaṇṇārahassa vaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena,||
no ca kho avaṇṇārahassa avaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena.|| ||

Idha pana bho Potaliya, ekacco puggalo n'eva avaṇṇārahassa avaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena,||
nopi vaṇṇārahassa vaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena.|| ||

Idha pana bho Potaliya, ekacco puggalo avaṇṇārahassa ca avaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena,||
vaṇṇārahassa ca vaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālana.|| ||

Ime kho Potaliya, cattāro puggalā santo saṁvijj'amānā lokasmiṁ.|| ||

Imesaṁ kho Potaliya, catunnaṁ puggalānaṁ yvāyaṁ puggalo avaṇṇārahassa ca avaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena,||
vaṇṇārahassa ca vaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena.|| ||

Ayaṁ imesaṁ catunnaṁ puggalānaṁ abhikkantataro ca paṇītataro ca.|| ||

Taṁ kissa hetu?|| ||

Abhikkantā hesā Potaliya yad idaṁ tattha tattha kālaññutāti.|| ||

Cattāro'me bho Gotama puggalā santo saṁvijj'amānā lokasmiṁ.|| ||

Katame cattāro?|| ||

Idha bho Gotama, ekacco puggalo avaṇṇārahassa avaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena,||
nopi vaṇṇārahassa vaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena.|| ||

idha pana bho Gotama, ekacco puggalo vaṇṇārahassa vaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena,||
no ca kho avaṇṇārahassa avaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena.|| ||

Idha pana bho Gotama, ekacco puggalo n'eva avaṇṇārahassa avaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena,||
nopi vaṇṇārahassa ca vaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena.|| ||

Idha pana bho Gotama, ekacco puggalo avaṇṇārahassa ca avaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena,||
vaṇṇārahassa ca vaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena.|| ||

Ime kho bho Gotama cattāro puggalo santo saṁvijj'amānā lokasmiṁ imesaṁ bho Gotama,||
catunnaṁ puggalānaṁ yvāyaṁ puggalo avaṇṇārahassa avaṇṇaṁ bhāsitā bhūtaṁ tacchaṁ kālena,||
vaṇṇārahassa ca vaṇṇaṁ bhāsitā bhūtaṁ tacchaṁ kālena,||
ayaṁ me puggalo khamati imesaṁ catunnaṁ puggalānaṁ abhikkantaro ca paṇītataro ca.|| ||

Taṁ kissa hetu?|| ||

Abhikkantā hesā bho Gotama yad idaṁ tattha tattha kālaññutāti.|| ||

Abhikkantaṁ bho Gotama, abhikkantaṁ bho Gotama.|| ||

Seyyathā pi bho Gotama, nikkujjitaṁ vā ukkujjeyya,||
paṭi-c-channaṁ vā vivareyya,||
mūḷhassa vā Maggaṁ ācikkheyya, andha-kāre vā tela-pajjotaṁ dhāreyya cakkhu-manto rūpāni dakkhintī ti,||
evam eva bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||

Es'āhaṁ Bhagavantaṁ Gotamaṁ saraṇaṁ gacchāmi dhammaṁ ca bhikkhu-saṅghaṁ ca.|| ||

Upāsakaṁ maṁ bhavaṁ Gotamo dhāretu ajja-t-agge pāṇupetaṁ saraṇaṁ gatanti.|| ||

Asura Vagga Pañcamo

 


Contact:
E-mail
Copyright Statement