Aṅguttara Nikāya
Catukka Nipāta
X: Asura Vagga
Sutta 100
Potaliya Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Atha kho Potaliyo paribbājako yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavatā saddhiṁ sammodi.|| ||
Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinnaṁ kho Potaliyaṁ paribbājakaṁ Bhagavā etad avoca:|| ||
Cattāro'me Potaliya, puggalā santo saṁvijj'amānā lokasmiṁ.|| ||
Katame cattāro?|| ||
Idha Potaliya, ekacco puggalo avaṇṇārahassa avaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena,||
no ca kho vaṇṇārahassa vaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena.|| ||
Idha pana Potaliya, ekacco puggalo vaṇṇārahassa vaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena,||
no ca kho avaṇṇārahassa avaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena.|| ||
Idha pana Potaliya, ekacco puggalo n'eva avaṇṇārahassa avaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena,||
nopi vaṇṇārahassa vaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena.|| ||
Idha pana Potaliya, ekacco puggalo avaṇṇārahassa ca avaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena,||
vaṇṇārahassa ca vaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena.|| ||
Ime kho Potaliya, cattāro puggalā santo saṁvijj'amānā lokasmiṁ.|| ||
Imesaṁ kho Potaliya, catunnaṁ puggalānaṁ katamo te puggalo khamati abhikkantataro ca paṇītataro cāti?|| ||
Cattāro'me bho Gotama, puggalā santo saṁvijj'amānā lokasmiṁ.|| ||
Katame cattāro?|| ||
Idha bho Gotama, ekacco puggalo avaṇṇārahassa avaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena,||
no ca kho vaṇṇārahassa vaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena.|| ||
Idha pana bho Gotama, ekacco puggalo vaṇṇārahassa vaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena,||
no ca kho avaṇṇārahassa avaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena.|| ||
Idha pana bho Gotama, ekacco puggalo n'eva avaṇṇārahassa avaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena,||
nopi vaṇṇārahassa ca vaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena.|| ||
Idha pana bho Gotama, ekacco puggalo avaṇṇārahassa ca avaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena,||
vaṇṇārahassa ca vaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena.
Ime kho bho Gotama, cattāro puggalā [101] santo saṁvijj'amānā lokasmiṁ.|| ||
Imesaṁ bho Gotama, catunnaṁ puggalānaṁ yvāyaṁ puggalo n'eva avaṇṇārahassa avaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena,||
nopi vaṇṇārahassa ca vaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena.|| ||
Ayaṁ me puggalo khamati imesaṁ catunnaṁ puggalānaṁ abhikkantaro ca paṇītataro ca.|| ||
Taṁ kissa hetu?|| ||
Abhikkantā hesā bho Gotama yad idaṁ upekkhāti.|| ||
Cattāro'me Potaliya, puggalā santo saṁvijj'amānā lokasmiṁ.|| ||
Katame cattāro?|| ||
Idha pana Potaliya, ekacco puggalo avaṇṇārahassa avaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena,||
no ca kho vaṇṇārahassa vaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena.|| ||
Ime kho Potaliya cattāro puggalā santo saṁvijj'amānā lokasmiṁ|| ||
Idha Potaliya, ekacco puggalo vaṇṇārahassa vaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena,||
no ca kho avaṇṇārahassa avaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena.|| ||
Idha pana bho Potaliya, ekacco puggalo n'eva avaṇṇārahassa avaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena,||
nopi vaṇṇārahassa vaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena.|| ||
Idha pana bho Potaliya, ekacco puggalo avaṇṇārahassa ca avaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena,||
vaṇṇārahassa ca vaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālana.|| ||
Ime kho Potaliya, cattāro puggalā santo saṁvijj'amānā lokasmiṁ.|| ||
Imesaṁ kho Potaliya, catunnaṁ puggalānaṁ yvāyaṁ puggalo avaṇṇārahassa ca avaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena,||
vaṇṇārahassa ca vaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena.|| ||
Ayaṁ imesaṁ catunnaṁ puggalānaṁ abhikkantataro ca paṇītataro ca.|| ||
Taṁ kissa hetu?|| ||
Abhikkantā hesā Potaliya yad idaṁ tattha tattha kālaññutāti.|| ||
Cattāro'me bho Gotama puggalā santo saṁvijj'amānā lokasmiṁ.|| ||
Katame cattāro?|| ||
Idha bho Gotama, ekacco puggalo avaṇṇārahassa avaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena,||
nopi vaṇṇārahassa vaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena.|| ||
idha pana bho Gotama, ekacco puggalo vaṇṇārahassa vaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena,||
no ca kho avaṇṇārahassa avaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena.|| ||
Idha pana bho Gotama, ekacco puggalo n'eva avaṇṇārahassa avaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena,||
nopi vaṇṇārahassa ca vaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena.|| ||
Idha pana bho Gotama, ekacco puggalo avaṇṇārahassa ca avaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena,||
vaṇṇārahassa ca vaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena.|| ||
Ime kho bho Gotama cattāro puggalo santo saṁvijj'amānā lokasmiṁ imesaṁ bho Gotama,||
catunnaṁ puggalānaṁ yvāyaṁ puggalo avaṇṇārahassa avaṇṇaṁ bhāsitā bhūtaṁ tacchaṁ kālena,||
vaṇṇārahassa ca vaṇṇaṁ bhāsitā bhūtaṁ tacchaṁ kālena,||
ayaṁ me puggalo khamati imesaṁ catunnaṁ puggalānaṁ abhikkantaro ca paṇītataro ca.|| ||
Taṁ kissa hetu?|| ||
Abhikkantā hesā bho Gotama yad idaṁ tattha tattha kālaññutāti.|| ||
Abhikkantaṁ bho Gotama, abhikkantaṁ bho Gotama.|| ||
Seyyathā pi bho Gotama, nikkujjitaṁ vā ukkujjeyya,||
paṭi-c-channaṁ vā vivareyya,||
mūḷhassa vā Maggaṁ ācikkheyya, andha-kāre vā tela-pajjotaṁ dhāreyya cakkhu-manto rūpāni dakkhintī ti,||
evam eva bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||
Es'āhaṁ Bhagavantaṁ Gotamaṁ saraṇaṁ gacchāmi dhammaṁ ca bhikkhu-saṅghaṁ ca.|| ||
Upāsakaṁ maṁ bhavaṁ Gotamo dhāretu ajja-t-agge pāṇupetaṁ saraṇaṁ gatanti.|| ||
Asura Vagga Pañcamo