Aṅguttara Nikāya
Catukka Nipāta
XI: Valāhaka Vagga
Sutta 101
Paṭhama Valāhaka Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
Cattāro'me bhikkhave valāhakā.|| ||
Katame cattāro?|| ||
Gajjitā no vassitā,||
vassitā no gajjitā,||
n'eva gajjitā no vassitā,||
gajjitā ca vassitā ca.|| ||
Ime kho bhikkhave cattāro valāhakā.|| ||
Evam eva kho bhikkhave cattāro'me valāhakūpamā puggalā santo saṁvijj'amānā lokasmiṁ.|| ||
Katame cattāro?|| ||
Gajjitā no vassitā,||
vassitā no gajjitā,||
n'eva gajjitā no vassitā,||
gajjitā ca vassitā ca.|| ||
Kathañ ca bhikkhave puggalo gajjitā hoti no vassitā?|| ||
Idha, bhikkhave, ekacco puggalo bhāsitā hoti no kattā.|| ||
Evaṁ kho bhikkhave puggalo gajjitā hoti no vassitā.|| ||
Seyyathā pi so bhikkhave valāhako gajjitā no vassitā,||
tath'ūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.|| ||
Kathañ ca bhikkhave puggalo vassitā hoti no gajjitā?|| ||
Idha, bhikkhave, ekacco puggalo kattā hoti no bhāsitā.|| ||
Evaṁ kho bhikkhave puggalo vassitā hoti no gajjitā.|| ||
Seyyathā pi so bhikkhave valāhako vassitā no gajjitā,||
tath'ūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.|| ||
Kathañ ca bhikkhave puggalo n'eva gajjitā hoti no vassitā?|| ||
Idha, bhikkhave, ekacco puggalo n'eva bhāsitā hoti no kattā.|| ||
Evaṁ kho bhikkhave puggalo n'eva gajjitā hoti no vassitā.|| ||
Seyyathā pi so bhikkhave valāhako n'eva gajjitā hoti no vassitā,||
tath'ūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.|| ||
Kathañ ca bhikkhave puggalo gajjitā ca hoti vassitā ca?|| ||
Idha, bhikkhave, ekacco puggalo bhāsitā ca hoti kattā ca.|| ||
Evaṁ kho bhikkhave puggalo gajjitā ca hoti vassitā ca.|| ||
Seyyathā pi so bhikkhave valāhako gajjitā ca vassitā ca,||
tath'ūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.|| ||
Ime kho bhikkhave cattāro valāhakūpamā puggalā santo saṁvijj'amānā lokāsmin ti.|| ||