Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Catukka Nipāta
XI: Valāhaka Vagga

Sutta 102

Dutiya Valāhaka Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[103]

[1][pts][than] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

Cattāro'me bhikkhave valāhakā.|| ||

Katame cattāro?|| ||

Gajjitā no vassitā,||
vassitā no gajjitā,||
n'eva gajjitā no vassitā,||
gajjitā ca vassitā ca.|| ||

Ime kho bhikkhave cattāro valāhakā.|| ||

Evam eva kho bhikkhave cattāro'me valāhakūpamā puggalā santo saṁvijj'amānā lokasmiṁ.|| ||

Katame cattāro?|| ||

Gajjitā no vassitā,||
vassitā no gajjitā,||
n'eva gajjitā no vassitā,||
gajjitā ca vassitā ca.|| ||

Kathañ ca bhikkhave puggalo gajjitā hoti no vassitā?|| ||

Idha, bhikkhave, ekacco puggalo dhammaṁ pariyāpuṇāti:||
suttaṁ geyyaṁ veyyākaraṇaṁ gāthaṁ udānaṁ iti-vuttakaṁ jātakaṁ abbhuta-dhammaṁ vedallaṁ.|| ||

So idaṁ dukkhan ti yathā-bhūtaṁ na-p-pajānāti.|| ||

Ayaṁ dukkha-samudayo ti yathā-bhūtaṁ na-p-pajānāti.|| ||

Ayaṁ dukkha-nirodho ti yathā-bhūtaṁ na-p-pajānāti.|| ||

Ayaṁ dukkha-nirodha-gāminī paṭipadā ti yathā-bhūtaṁ na-p-pajānāti.|| ||

Evaṁ kho bhikkhave puggalo gajjitā hoti no vassitā.|| ||

Seyyathā pi so bhikkhave valāhako gajjitā no vassitā,||
tath'ūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.|| ||

Kathañ ca bhikkhave puggalo vassitā hoti no gajjitā?|| ||

Idha, bhikkhave, ekacco puggalo n'eva dhammaṁ pariyāpuṇāti:||
suttaṁ geyyaṁ veyyākaraṇaṁ gāthaṁ udānaṁ iti-vuttakaṁ jātakaṁ abbhūta-dhammaṁ vedallaṁ.|| ||

So idaṁ dukkhan ti yathā-bhūtaṁ pajānāti.|| ||

Ayaṁ dukkha-samudayo ti yathā-bhūtaṁ pajānāti.|| ||

Ayaṁ dukkha-nirodho ti yathā-bhūtaṁ pajānāti.|| ||

Ayaṁ dukkha-nirodha-gāminī paṭipadā ti yathā-bhūtaṁ pajānāti.|| ||

Evaṁ kho bhikkhave puggalo vassitā hoti no gajjitā.|| ||

Seyyathā pi so bhikkhave valāhako vassitā no gajjitā,||
tath'ūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.|| ||

Kathañ ca bhikkhave puggalo n'eva gajjitā hoti no vassitā?|| ||

Idha, bhikkhave, ekacco puggalo dhammaṁ na pariyāpuṇāti:||
suttaṁ geyyaṁ veyyākaraṇaṁ gāthaṁ udānaṁ iti-vuttakaṁ jātakaṁ abbhuta-dhammaṁ vedallaṁ.|| ||

So idaṁ dukkhan ti yathā-bhūtaṁ na-p-pajānāti.|| ||

Ayaṁ dukkha-samudayo ti yathā-bhūtaṁ na-p-pajānāti.|| ||

Ayaṁ dukkha-nirodho ti yathā-bhūtaṁ na-p-pajānāti.|| ||

Ayaṁ dukkha-nirodha-gāminī paṭipadā ti yathā-bhūtaṁ na-p-pajānāti.|| ||

Evaṁ kho bhikkhave puggalo n'eva gajjitā hoti no vassitā.|| ||

Seyyathā pi so bhikkhave valāhako n'eva gajjitā no vassitā,||
tath'ūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.|| ||

Kathañ ca bhikkhave puggalo gajjitā ca hoti vassitā ca?|| ||

Idha, bhikkhave, ekacco puggalo dhammaṁ pariyāpuṇāti:||
suttaṁ geyyaṁ veyyākaraṇaṁ gāthaṁ udānaṁ iti-vuttakaṁ jātakaṁ abbhūta-dhammaṁ vedallaṁ.|| ||

So idaṁ dukkhan ti yathā-bhūtaṁ pajānāti.|| ||

Ayaṁ dukkha-samudayo ti yathā-bhūtaṁ pajānāti.|| ||

Ayaṁ dukkha-nirodho ti yathā-bhūtaṁ pajānāti.|| ||

Ayaṁ dukkha-nirodha-gāminī paṭipadā ti yathā-bhūtaṁ pajānāti.|| ||

Evaṁ kho bhikkhave puggalo gajjitā ca hoti vassitā ca.|| ||

Seyyathā pi so bhikkhave valāhako gajjitā ca vassitā ca,||
tath'ūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.|| ||

[104] Ime kho bhikkhave cattāro valāhakūpamā puggalā santo saṁvijj'amānā lokasmin ti.|| ||

 


Contact:
E-mail
Copyright Statement