Aṅguttara Nikāya
Catukka Nipāta
XI: Valāhaka Vagga
Sutta 102
Dutiya Valāhaka Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
Cattāro'me bhikkhave valāhakā.|| ||
Katame cattāro?|| ||
Gajjitā no vassitā,||
vassitā no gajjitā,||
n'eva gajjitā no vassitā,||
gajjitā ca vassitā ca.|| ||
Ime kho bhikkhave cattāro valāhakā.|| ||
Evam eva kho bhikkhave cattāro'me valāhakūpamā puggalā santo saṁvijj'amānā lokasmiṁ.|| ||
Katame cattāro?|| ||
Gajjitā no vassitā,||
vassitā no gajjitā,||
n'eva gajjitā no vassitā,||
gajjitā ca vassitā ca.|| ||
Kathañ ca bhikkhave puggalo gajjitā hoti no vassitā?|| ||
Idha, bhikkhave, ekacco puggalo dhammaṁ pariyāpuṇāti:||
suttaṁ geyyaṁ veyyākaraṇaṁ gāthaṁ udānaṁ iti-vuttakaṁ jātakaṁ abbhuta-dhammaṁ vedallaṁ.|| ||
So idaṁ dukkhan ti yathā-bhūtaṁ na-p-pajānāti.|| ||
Ayaṁ dukkha-samudayo ti yathā-bhūtaṁ na-p-pajānāti.|| ||
Ayaṁ dukkha-nirodho ti yathā-bhūtaṁ na-p-pajānāti.|| ||
Ayaṁ dukkha-nirodha-gāminī paṭipadā ti yathā-bhūtaṁ na-p-pajānāti.|| ||
Evaṁ kho bhikkhave puggalo gajjitā hoti no vassitā.|| ||
Seyyathā pi so bhikkhave valāhako gajjitā no vassitā,||
tath'ūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.|| ||
Kathañ ca bhikkhave puggalo vassitā hoti no gajjitā?|| ||
Idha, bhikkhave, ekacco puggalo n'eva dhammaṁ pariyāpuṇāti:||
suttaṁ geyyaṁ veyyākaraṇaṁ gāthaṁ udānaṁ iti-vuttakaṁ jātakaṁ abbhūta-dhammaṁ vedallaṁ.|| ||
So idaṁ dukkhan ti yathā-bhūtaṁ pajānāti.|| ||
Ayaṁ dukkha-samudayo ti yathā-bhūtaṁ pajānāti.|| ||
Ayaṁ dukkha-nirodho ti yathā-bhūtaṁ pajānāti.|| ||
Ayaṁ dukkha-nirodha-gāminī paṭipadā ti yathā-bhūtaṁ pajānāti.|| ||
Evaṁ kho bhikkhave puggalo vassitā hoti no gajjitā.|| ||
Seyyathā pi so bhikkhave valāhako vassitā no gajjitā,||
tath'ūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.|| ||
Kathañ ca bhikkhave puggalo n'eva gajjitā hoti no vassitā?|| ||
Idha, bhikkhave, ekacco puggalo dhammaṁ na pariyāpuṇāti:||
suttaṁ geyyaṁ veyyākaraṇaṁ gāthaṁ udānaṁ iti-vuttakaṁ jātakaṁ abbhuta-dhammaṁ vedallaṁ.|| ||
So idaṁ dukkhan ti yathā-bhūtaṁ na-p-pajānāti.|| ||
Ayaṁ dukkha-samudayo ti yathā-bhūtaṁ na-p-pajānāti.|| ||
Ayaṁ dukkha-nirodho ti yathā-bhūtaṁ na-p-pajānāti.|| ||
Ayaṁ dukkha-nirodha-gāminī paṭipadā ti yathā-bhūtaṁ na-p-pajānāti.|| ||
Evaṁ kho bhikkhave puggalo n'eva gajjitā hoti no vassitā.|| ||
Seyyathā pi so bhikkhave valāhako n'eva gajjitā no vassitā,||
tath'ūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.|| ||
Kathañ ca bhikkhave puggalo gajjitā ca hoti vassitā ca?|| ||
Idha, bhikkhave, ekacco puggalo dhammaṁ pariyāpuṇāti:||
suttaṁ geyyaṁ veyyākaraṇaṁ gāthaṁ udānaṁ iti-vuttakaṁ jātakaṁ abbhūta-dhammaṁ vedallaṁ.|| ||
So idaṁ dukkhan ti yathā-bhūtaṁ pajānāti.|| ||
Ayaṁ dukkha-samudayo ti yathā-bhūtaṁ pajānāti.|| ||
Ayaṁ dukkha-nirodho ti yathā-bhūtaṁ pajānāti.|| ||
Ayaṁ dukkha-nirodha-gāminī paṭipadā ti yathā-bhūtaṁ pajānāti.|| ||
Evaṁ kho bhikkhave puggalo gajjitā ca hoti vassitā ca.|| ||
Seyyathā pi so bhikkhave valāhako gajjitā ca vassitā ca,||
tath'ūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.|| ||
[104] Ime kho bhikkhave cattāro valāhakūpamā puggalā santo saṁvijj'amānā lokasmin ti.|| ||