Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Catukka Nipāta
XI: Valāhaka Vagga

Sutta 103

Kumbha Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[104]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

Cattāro'me bhikkhave kumbhā.|| ||

Katame cattāro?|| ||

Tuccho pihito,||
pūro vivaṭo,||
tuccho vivaṭo,||
pūro pihito.|| ||

Ime kho cattāro kumbhā.|| ||

Evam eva kho bhikkhave cattāro'me kumbhūpamā puggalā santo saṁvijj'amānā lokasmiṁ.|| ||

Katame cattāro?|| ||

Tuccho pihito,||
pūro vivaṭo,||
tuccho vivaṭo,||
pūro pihito.|| ||

Kathañ ca bhikkhave puggalo tuccho hoti pihito?|| ||

Idha, bhikkhave, ekaccassa puggalassa pāsādikaṁ hoti abhikkantaṁ paṭikkantaṁ ālokitaṁ vilokitaṁ sammiñjitaṁ pasāritaṁ saṅghāṭi-patta-cīvara-dhāraṇaṁ.|| ||

So idaṁ dukkhan ti yathā-bhūtaṁ na-p-pajānāti.|| ||

Ayaṁ dukkha samudayoti yathā-bhūtaṁ na-p-pajānāti.|| ||

Ayaṁ dukkha-nirodho ti yathā-bhūtaṁ na-p-pajānāti.|| ||

Ayaṁ dukkha-nirodha-gāminī paṭipadā ti yathā-bhūtaṁ na-p-pajānāti.|| ||

Evaṁ kho bhikkhave puggalo tuccho hoti pihito. Seyyāpi so bhikkhave kumbho tuccho pihito,||
tath'ūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.|| ||

Kathañ ca bhikkhave puggalo pūro hoti vivaṭo?|| ||

Idha, bhikkhave, ekaccassa puggalassasa na pāsādikaṁ hoti abhikkantaṁ paṭikkantaṁ ālokitaṁ vilokitaṁ sammiñjitaṁ pasāritaṁ saṅghāṭi-patta-cīvara-dhāraṇaṁ.|| ||

So idaṁ dukkhan ti yathā-bhūtaṁ pajānāti.|| ||

Ayaṁ dukkha samudayoti yathā-bhūtaṁ pajānāti.|| ||

Ayaṁ dukkha-nirodho ti yathā-bhūtaṁ pajānāti.|| ||

Ayaṁ dukkha-nirodha-gāminī paṭipadā ti yathā-bhūtaṁ pajānāti.|| ||

Evaṁ kho bhikkhave puggalo pūro hoti vivaṭo.|| ||

Seyyathā pi so bhikkhave kumbho pūro vivaṭo, tath'ūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.|| ||

Kathañ ca bhikkhave puggalo tuccho hoti vivaṭo?|| ||

Idha, bhikkhave, ekaccassa puggalassa na pāsādikaṁ hoti abhikkantaṁ paṭikkantaṁ ālokitaṁ vilokitaṁ sammiñjitaṁ pasāritaṁ saṅghāṭi-patta-cīvara-dhāraṇaṁ.|| ||

So idaṁ dukkhan ti yathā-bhūtaṁ na-p-pajānāti.|| ||

Ayaṁ dukkha-samudayo ti yathā-bhūtaṁ na-p-pajānāti. Ayaṁ dukkha-nirodho ti yathā-bhūtaṁ na-p-pajānāti.|| ||

Ayaṁ dukkha-nirodho ti yathā-bhūtaṁ pajānāti.|| ||

Ayaṁ dukkha-nirodha-gāminī paṭipadā ti yathā-bhūtaṁ na-p-pajānāti.|| ||

Evaṁ kho bhikkhave puggalo tuccho hoti vivaṭo.|| ||

Seyyathā pi so bhikkhave kumbho tuccho vivaṭo,||
tath'ūpamāhaṁ bhikkhave imaṁ puggalraṁ vadāmi.|| ||

Kathañ ca bhikkhave puggalo pūro hoti pihito?|| ||

Idha, bhikkhave, ekaccassa puggalassa pāsādikaṁ hoti abhikkantaṁ paṭikkantaṁ ālokitaṁ vilokitaṁ sammiñjitaṁ pasāritaṁ saṅghāṭi-patta-cīvara-dhāraṇaṁ.|| ||

So idaṁ [105] dukkhan ti yathā-bhūtaṁ pajānāti.|| ||

Ayaṁ dukkha samudayo ti yathā-bhūtaṁ pajānāti.|| ||

Ayaṁ dukkha-nirodho ti yathā-bhūtaṁ pajānāti.|| ||

Ayaṁ dukkha-nirodha-gāminī paṭipadā ti yathā-bhūtaṁ pajānāti.|| ||

Evaṁ kho bhikkhave puggalo pūro hoti pihito.|| ||

Seyyathā pi so bhikkhave kumbho pūro pihito, tath'ūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.|| ||

Ime kho bhikkhave cattāro kumbhūpamā puggalā santo saṁvijj'amānā lokasmin ti.|| ||

 


Contact:
E-mail
Copyright Statement