Aṅguttara Nikāya
Catukka Nipāta
XI: Valāhaka Vagga
Sutta 103
Kumbha Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
Cattāro'me bhikkhave kumbhā.|| ||
Katame cattāro?|| ||
Tuccho pihito,||
pūro vivaṭo,||
tuccho vivaṭo,||
pūro pihito.|| ||
Ime kho cattāro kumbhā.|| ||
Evam eva kho bhikkhave cattāro'me kumbhūpamā puggalā santo saṁvijj'amānā lokasmiṁ.|| ||
Katame cattāro?|| ||
Tuccho pihito,||
pūro vivaṭo,||
tuccho vivaṭo,||
pūro pihito.|| ||
Kathañ ca bhikkhave puggalo tuccho hoti pihito?|| ||
Idha, bhikkhave, ekaccassa puggalassa pāsādikaṁ hoti abhikkantaṁ paṭikkantaṁ ālokitaṁ vilokitaṁ sammiñjitaṁ pasāritaṁ saṅghāṭi-patta-cīvara-dhāraṇaṁ.|| ||
So idaṁ dukkhan ti yathā-bhūtaṁ na-p-pajānāti.|| ||
Ayaṁ dukkha samudayoti yathā-bhūtaṁ na-p-pajānāti.|| ||
Ayaṁ dukkha-nirodho ti yathā-bhūtaṁ na-p-pajānāti.|| ||
Ayaṁ dukkha-nirodha-gāminī paṭipadā ti yathā-bhūtaṁ na-p-pajānāti.|| ||
Evaṁ kho bhikkhave puggalo tuccho hoti pihito. Seyyāpi so bhikkhave kumbho tuccho pihito,||
tath'ūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.|| ||
Kathañ ca bhikkhave puggalo pūro hoti vivaṭo?|| ||
Idha, bhikkhave, ekaccassa puggalassasa na pāsādikaṁ hoti abhikkantaṁ paṭikkantaṁ ālokitaṁ vilokitaṁ sammiñjitaṁ pasāritaṁ saṅghāṭi-patta-cīvara-dhāraṇaṁ.|| ||
So idaṁ dukkhan ti yathā-bhūtaṁ pajānāti.|| ||
Ayaṁ dukkha samudayoti yathā-bhūtaṁ pajānāti.|| ||
Ayaṁ dukkha-nirodho ti yathā-bhūtaṁ pajānāti.|| ||
Ayaṁ dukkha-nirodha-gāminī paṭipadā ti yathā-bhūtaṁ pajānāti.|| ||
Evaṁ kho bhikkhave puggalo pūro hoti vivaṭo.|| ||
Seyyathā pi so bhikkhave kumbho pūro vivaṭo, tath'ūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.|| ||
Kathañ ca bhikkhave puggalo tuccho hoti vivaṭo?|| ||
Idha, bhikkhave, ekaccassa puggalassa na pāsādikaṁ hoti abhikkantaṁ paṭikkantaṁ ālokitaṁ vilokitaṁ sammiñjitaṁ pasāritaṁ saṅghāṭi-patta-cīvara-dhāraṇaṁ.|| ||
So idaṁ dukkhan ti yathā-bhūtaṁ na-p-pajānāti.|| ||
Ayaṁ dukkha-samudayo ti yathā-bhūtaṁ na-p-pajānāti. Ayaṁ dukkha-nirodho ti yathā-bhūtaṁ na-p-pajānāti.|| ||
Ayaṁ dukkha-nirodho ti yathā-bhūtaṁ pajānāti.|| ||
Ayaṁ dukkha-nirodha-gāminī paṭipadā ti yathā-bhūtaṁ na-p-pajānāti.|| ||
Evaṁ kho bhikkhave puggalo tuccho hoti vivaṭo.|| ||
Seyyathā pi so bhikkhave kumbho tuccho vivaṭo,||
tath'ūpamāhaṁ bhikkhave imaṁ puggalraṁ vadāmi.|| ||
Kathañ ca bhikkhave puggalo pūro hoti pihito?|| ||
Idha, bhikkhave, ekaccassa puggalassa pāsādikaṁ hoti abhikkantaṁ paṭikkantaṁ ālokitaṁ vilokitaṁ sammiñjitaṁ pasāritaṁ saṅghāṭi-patta-cīvara-dhāraṇaṁ.|| ||
So idaṁ [105] dukkhan ti yathā-bhūtaṁ pajānāti.|| ||
Ayaṁ dukkha samudayo ti yathā-bhūtaṁ pajānāti.|| ||
Ayaṁ dukkha-nirodho ti yathā-bhūtaṁ pajānāti.|| ||
Ayaṁ dukkha-nirodha-gāminī paṭipadā ti yathā-bhūtaṁ pajānāti.|| ||
Evaṁ kho bhikkhave puggalo pūro hoti pihito.|| ||
Seyyathā pi so bhikkhave kumbho pūro pihito, tath'ūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.|| ||
Ime kho bhikkhave cattāro kumbhūpamā puggalā santo saṁvijj'amānā lokasmin ti.|| ||