Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Catukka Nipāta
XI: Valāhaka Vagga

Sutta 104

Paṭhama Udakarahada Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[105]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Cattāro'me bhikkhave udaka-rahadā.|| ||

Katame cattāro?|| ||

Uttāno gambhīrobhāso,||
gambhīro uttānobhāso,||
uttāno uttānobhāso,||
gambhīro gambhīrobhāso.|| ||

Ime kho bhikkhave cattāro udaka-rahadā.|| ||

 


Contact:
E-mail
Copyright Statement