Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Catukka Nipāta
XI: Valāhaka Vagga

Sutta 105

Dutiya Udakarahada Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[105]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Cattāro'me bhikkhave udaka-rahadā.|| ||

Katame cattāro?|| ||

Uttāno gambhīrobhāso,||
gambhīro uttānobhāso,||
uttāno uttānobhāso,||
gambhīro gambhīrobhāso.|| ||

Ime kho bhikkhave cattāro udaka-rahadā.|| ||

Evam eva kho bhikkhave cattāro'me udaka-rahadūpamā puggalā santo saṁvijj'amānā lokasmiṁ.|| ||

Katame cattāro?|| ||

Uttāno gambhīrobhāso,||
gambhīro uttānobhāso,||
uttāno uttānobhāso,||
gambhīro gambhīrobhāso.|| ||

Kathañ ca bhikkhave puggalo uttāno hoti gambhīrobhāso?|| ||

Idha, bhikkhave, ekaccassa puggalassa pāsādikaṁ hoti abhikkantaṁ paṭikkantaṁ ālokitaṁ vilokitaṁ sammiñjitaṁ pasāritaṁ saṅghāṭi-patta-cīvara-dhāraṇaṁ.|| ||

So idaṁ dukkhan ti yathā-bhūtaṁ na-p-pajānāti.|| ||

Ayaṁ dukkha samudayoti yathā-bhūtaṁ na-p-pajānāti.|| ||

Ayaṁ dukkha-nirodho ti yathā-bhūtaṁ na-p-pajānāti.|| ||

Ayaṁ dukkha-nirodha-gāminī paṭipadā ti yathā-bhūtaṁ na-p-pajānāti.|| ||

Evaṁ kho bhikkhave puggalo uttāno hoti gambhīrobhāso. Seyyathā pi so bhikkhave uttāno gambhīrobhāso,||
tath'ūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.|| ||

Kathañ ca bhikkhave puggalo gambhīro hoti uttānobhāso?|| ||

Idha, bhikkhave, Potali puggalassa na pāsādikaṁ hoti abhikkantaṁ paṭikkantaṁ ālokitaṁ vilokitaṁ sammiñjitaṁ pasāritaṁ saṅghāṭi-patta-cīvara-dhāraṇaṁ.|| ||

So idaṁ dukkhan ti yathā-bhūtaṁ na-p-pajānāti.|| ||

Ayaṁ dukkha-samudayo ti yathā-bhūtaṁ na-p-pajānāti. Ayaṁ dukkha-nirodho ti yathā-bhūtaṁ na-p-pajānāti.|| ||

Ayaṁ dukkha-nirodho ti yathā-bhūtaṁ pajānāti.|| ||

Ayaṁ dukkha-nirodha-gāminī paṭipadā ti yathā-bhūtaṁ na-p-pajānāti.|| ||

Evaṁ kho bhikkhave puggalo gambhīro hoti uttānobhāso.|| ||

Seyyathā pi so bhikkhave udaka-rahado gambhīro uttānobhāso,||
tath'ūpamāhaṁ bhikkhave imaṁ puggalraṁ vadāmi.|| ||

Kathañ ca bhikkhave puggalo uttāno hoti uttānobhāso?|| ||

Idha, bhikkhave, Potali puggalassa na pāsādikaṁ hoti abhikkantaṁ paṭikkantaṁ ālokitaṁ vilokitaṁ sammiñjitaṁ pasāritaṁ saṅghāṭi-patta-cīvara-dhāraṇaṁ.|| ||

So idaṁ dukkhan ti yathā-bhūtaṁ na-p-pajānāti.|| ||

Ayaṁ dukkha-samudayo ti yathā-bhūtaṁ na-p-pajānāti. Ayaṁ dukkha-nirodho ti yathā-bhūtaṁ na-p-pajānāti.|| ||

Ayaṁ dukkha-nirodho ti yathā-bhūtaṁ pajānāti.|| ||

Ayaṁ dukkha-nirodha-gāminī paṭipadā ti yathā-bhūtaṁ na-p-pajānāti.|| ||

Evaṁ kho bhikkhave puggalo uttāno hoti uttānobhāso.|| ||

Seyyathā pi so bhikkhave udaka-rahado uttāno uttānobhāso,||
tath'ūpamāhaṁ bhikkhave imaṁ puggalraṁ vadāmi.|| ||

[106] Kathañca bhikkhave puggalo gambhīro hoti gambhīrobhāso?|| ||

Idha, bhikkhave, Potali puggalassa pāsādikaṁ hoti abhikkantaṁ paṭikkantaṁ ālokitaṁ vilokitaṁ sammiñjitaṁ pasāritaṁ saṅghāṭi-patta-cīvara-dhāraṇaṁ.|| ||

So idaṁ dukkhan ti yathā-bhūtaṁ pajānāti.|| ||

Ayaṁ dukkha samudayoti yathā-bhūtaṁ pajānāti.|| ||

Ayaṁ dukkha-nirodho ti yathā-bhūtaṁ pajānāti.|| ||

Ayaṁ dukkha-nirodha-gāminī paṭipadā ti yathā-bhūtaṁ pajānāti.|| ||

Evaṁ kho bhikkhave puggalo gambhīro hoti gambhīrobhāso.|| ||

Seyyathā pi so bhikkhave udaka-rahado gambhīro gambhīrobhāso,||
tath'ūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.|| ||

Ime kho bhikkhave cattāro udaka-rahadūpamā puggalā santo saṁvijj'amānā lokasmin ti.|| ||

 


Contact:
E-mail
Copyright Statement