Aṅguttara Nikāya
Catukka Nipāta
XI: Valāhaka Vagga
Sutta 105
Dutiya Udakarahada Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Cattāro'me bhikkhave udaka-rahadā.|| ||
Katame cattāro?|| ||
Uttāno gambhīrobhāso,||
gambhīro uttānobhāso,||
uttāno uttānobhāso,||
gambhīro gambhīrobhāso.|| ||
Ime kho bhikkhave cattāro udaka-rahadā.|| ||
Evam eva kho bhikkhave cattāro'me udaka-rahadūpamā puggalā santo saṁvijj'amānā lokasmiṁ.|| ||
Katame cattāro?|| ||
Uttāno gambhīrobhāso,||
gambhīro uttānobhāso,||
uttāno uttānobhāso,||
gambhīro gambhīrobhāso.|| ||
Kathañ ca bhikkhave puggalo uttāno hoti gambhīrobhāso?|| ||
Idha, bhikkhave, ekaccassa puggalassa pāsādikaṁ hoti abhikkantaṁ paṭikkantaṁ ālokitaṁ vilokitaṁ sammiñjitaṁ pasāritaṁ saṅghāṭi-patta-cīvara-dhāraṇaṁ.|| ||
So idaṁ dukkhan ti yathā-bhūtaṁ na-p-pajānāti.|| ||
Ayaṁ dukkha samudayoti yathā-bhūtaṁ na-p-pajānāti.|| ||
Ayaṁ dukkha-nirodho ti yathā-bhūtaṁ na-p-pajānāti.|| ||
Ayaṁ dukkha-nirodha-gāminī paṭipadā ti yathā-bhūtaṁ na-p-pajānāti.|| ||
Evaṁ kho bhikkhave puggalo uttāno hoti gambhīrobhāso.
Seyyathā pi so bhikkhave uttāno gambhīrobhāso,||
tath'ūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.|| ||
Kathañ ca bhikkhave puggalo gambhīro hoti uttānobhāso?|| ||
Idha, bhikkhave, Potali puggalassa na pāsādikaṁ hoti abhikkantaṁ paṭikkantaṁ ālokitaṁ vilokitaṁ sammiñjitaṁ pasāritaṁ saṅghāṭi-patta-cīvara-dhāraṇaṁ.|| ||
So idaṁ dukkhan ti yathā-bhūtaṁ na-p-pajānāti.|| ||
Ayaṁ dukkha-samudayo ti yathā-bhūtaṁ na-p-pajānāti. Ayaṁ dukkha-nirodho ti yathā-bhūtaṁ na-p-pajānāti.|| ||
Ayaṁ dukkha-nirodho ti yathā-bhūtaṁ pajānāti.|| ||
Ayaṁ dukkha-nirodha-gāminī paṭipadā ti yathā-bhūtaṁ na-p-pajānāti.|| ||
Evaṁ kho bhikkhave puggalo gambhīro hoti uttānobhāso.|| ||
Seyyathā pi so bhikkhave udaka-rahado gambhīro uttānobhāso,||
tath'ūpamāhaṁ bhikkhave imaṁ puggalraṁ vadāmi.|| ||
Kathañ ca bhikkhave puggalo uttāno hoti uttānobhāso?|| ||
Idha, bhikkhave, Potali puggalassa na pāsādikaṁ hoti abhikkantaṁ paṭikkantaṁ ālokitaṁ vilokitaṁ sammiñjitaṁ pasāritaṁ saṅghāṭi-patta-cīvara-dhāraṇaṁ.|| ||
So idaṁ dukkhan ti yathā-bhūtaṁ na-p-pajānāti.|| ||
Ayaṁ dukkha-samudayo ti yathā-bhūtaṁ na-p-pajānāti. Ayaṁ dukkha-nirodho ti yathā-bhūtaṁ na-p-pajānāti.|| ||
Ayaṁ dukkha-nirodho ti yathā-bhūtaṁ pajānāti.|| ||
Ayaṁ dukkha-nirodha-gāminī paṭipadā ti yathā-bhūtaṁ na-p-pajānāti.|| ||
Evaṁ kho bhikkhave puggalo uttāno hoti uttānobhāso.|| ||
Seyyathā pi so bhikkhave udaka-rahado uttāno uttānobhāso,||
tath'ūpamāhaṁ bhikkhave imaṁ puggalraṁ vadāmi.|| ||
[106] Kathañca bhikkhave puggalo gambhīro hoti gambhīrobhāso?|| ||
Idha, bhikkhave, Potali puggalassa pāsādikaṁ hoti abhikkantaṁ paṭikkantaṁ ālokitaṁ vilokitaṁ sammiñjitaṁ pasāritaṁ saṅghāṭi-patta-cīvara-dhāraṇaṁ.|| ||
So idaṁ dukkhan ti yathā-bhūtaṁ pajānāti.|| ||
Ayaṁ dukkha samudayoti yathā-bhūtaṁ pajānāti.|| ||
Ayaṁ dukkha-nirodho ti yathā-bhūtaṁ pajānāti.|| ||
Ayaṁ dukkha-nirodha-gāminī paṭipadā ti yathā-bhūtaṁ pajānāti.|| ||
Evaṁ kho bhikkhave puggalo gambhīro hoti gambhīrobhāso.|| ||
Seyyathā pi so bhikkhave udaka-rahado gambhīro gambhīrobhāso,||
tath'ūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.|| ||
Ime kho bhikkhave cattāro udaka-rahadūpamā puggalā santo saṁvijj'amānā lokasmin ti.|| ||