Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Catukka Nipāta
XI: Valāhaka Vagga

Sutta 106

Amba Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[106]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Cattār'imāni bhikkhave ambhāni.|| ||

Katamāni catta-kāri?|| ||

Āmaṁ pakkavaṇṇi,||
pakkaṁ āmavaṇṇi,||
āmaṁ āmavaṇṇi,||
pakkaṁ pakkavaṇṇi.|| ||

Imāni kho bhikkhave cattāri ambāni.|| ||

Evam eva kho bhikkhave cattāro'me ambūpamā Puggalā santo saṁvijj'amānā lokāsmiṁ.|| ||

Katame cattāro?|| ||

Āmo pakkavaṇṇi,||
pakko āmavaṇṇi,||
āmo āmavaṇṇi,||
pakko pakkavaṇṇi.|| ||

Kathañ ca bhikkhave puggalo āmo hoti pakkavaṇṇi?|| ||

[107] Idha, bhikkhave, ekaccassa puggalassa pāsādikaṁ hoti||
abhikkantaṁ paṭikkantaṁ||
ālokitaṁ vilokitaṁ||
sammiñjitaṁ pasāritaṁ||
saṅghāṭi-patta-cīvara-dhāraṇaṁ.|| ||

So "Idaṁ dukkhan" ti yathā-bhūtaṁ na-p-pajānāti.|| ||

"Ayaṁ dukkha samudayo" ti yathā-bhūtaṁ na-p-pajānāti.|| ||

"Ayaṁ dukkha-nirodho" ti yathā-bhūtaṁ na-p-pajānāti.|| ||

"Ayaṁ dukkha-nirodha-gāminī paṭipadā" ti yathā-bhūtaṁ na-p-pajānāti.|| ||

Evaṁ kho bhikkhave puggalo āmo hoti pakkavaṇṇi.|| ||

Seyyathā pi taṁ bhikkhave ambaṁ āmaṁ pakkavaṇṇi,||
tath'ūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.|| ||

Kathañ ca bhikkhave puggalo pakko hoti āmavaṇṇī?|| ||

Idha, bhikkhave, Potali puggalassa na pāsādikaṁ hoti||
abhikkantaṁ paṭikkantaṁ||
ālokitaṁ vilokitaṁ||
sammiñjitaṁ pasāritaṁ||
saṅghāṭi-patta-cīvara-dhāraṇaṁ.|| ||

So "Idaṁ dukkhan" ti yathā-bhūtaṁ na-p-pajānāti.|| ||

"Ayaṁ dukkha-samudayo" ti yathā-bhūtaṁ na-p-pajānāti.|| ||

"Ayaṁ dukkha-nirodho" ti yathā-bhūtaṁ na-p-pajānāti.|| ||

"Ayaṁ dukkha-nirodha-gāminī paṭipadā" ti yathā-bhūtaṁ na-p-pajānāti.|| ||

Evaṁ kho bhikkhave puggalo pakko hoti āmavaṇṇī.|| ||

Seyyathā pi taṁ bhikkhave ambaṁ pakkaṁ āmavaṇṇī,||
tath'ūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.|| ||

Kathañ ca bhikkhave puggalo āmo hoti āmavaṇṇī?|| ||

Idha, bhikkhave, Potali puggalassa na pāsādikaṁ hoti||
abhikkantaṁ paṭikkantaṁ||
ālokitaṁ vilokitaṁ||
sammiñjitaṁ pasāritaṁ||
saṅghāṭi-patta-cīvara-dhāraṇaṁ.|| ||

So "Idaṁ dukkhan" ti yathā-bhūtaṁ na-p-pajānāti.|| ||

"Ayaṁ dukkha-samudayo" ti yathā-bhūtaṁ na-p-pajānāti. Ayaṁ dukkha-nirodho ti yathā-bhūtaṁ na-p-pajānāti.|| ||

"Ayaṁ dukkha-nirodho" ti yathā-bhūtaṁ pajānāti.|| ||

"Ayaṁ dukkha-nirodha-gāminī paṭipadā" ti yathā-bhūtaṁ na-p-pajānāti.|| ||

Evaṁ kho bhikkhave puggalo āmo hoti āmavaṇṇī.|| ||

Seyyathā pi taṁ bhikkhave ambaṁ āmaṁ āmavaṇṇī,||
tath'ūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.|| ||

Kathañ ca bhikkhave puggalo pakko hoti pakkavaṇṇī?|| ||

Idha, bhikkhave, Potali puggalassa pāsādikaṁ hoti||
abhikkantaṁ paṭikkantaṁ||
ālokitaṁ vilokitaṁ||
sammiñjitaṁ pasāritaṁ||
saṅghāṭi-patta-cīvara-dhāraṇaṁ.|| ||

So "Idaṁ dukkhan" ti yathā-bhūtaṁ pajānāti.|| ||

"Ayaṁ dukkha samudayo" ti yathā-bhūtaṁ pajānāti.|| ||

"Ayaṁ dukkha-nirodho" ti yathā-bhūtaṁ pajānāti.|| ||

"Ayaṁ dukkha-nirodha-gāminī paṭipadā" ti yathā-bhūtaṁ pajānāti.|| ||

Evaṁ kho bhikkhave puggalo gambhīro hoti gambhīrobhāso.|| ||

Evaṁ kho bhikkhave puggalo pakko hoti pakkavaṇṇī.|| ||

Seyyathā pi taṁ bhikkhave ambaṁ pakkaṁ pakkavaṇṇī,||
tath'ūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.

Ime kho bhikkhave cattāro ambūpamā puggalā santo saṁvijj'amānā lokasmin ti.|| ||

 


Contact:
E-mail
Copyright Statement