Aṅguttara Nikāya
Catukka Nipāta
XI: Valāhaka Vagga
Sutta 106
Amba Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Cattār'imāni bhikkhave ambhāni.|| ||
Katamāni catta-kāri?|| ||
Āmaṁ pakkavaṇṇi,||
pakkaṁ āmavaṇṇi,||
āmaṁ āmavaṇṇi,||
pakkaṁ pakkavaṇṇi.|| ||
Imāni kho bhikkhave cattāri ambāni.|| ||
Evam eva kho bhikkhave cattāro'me ambūpamā Puggalā santo saṁvijj'amānā lokāsmiṁ.|| ||
Katame cattāro?|| ||
Āmo pakkavaṇṇi,||
pakko āmavaṇṇi,||
āmo āmavaṇṇi,||
pakko pakkavaṇṇi.|| ||
■
Kathañ ca bhikkhave puggalo āmo hoti pakkavaṇṇi?|| ||
[107] Idha, bhikkhave, ekaccassa puggalassa pāsādikaṁ hoti||
abhikkantaṁ paṭikkantaṁ||
ālokitaṁ vilokitaṁ||
sammiñjitaṁ pasāritaṁ||
saṅghāṭi-patta-cīvara-dhāraṇaṁ.|| ||
So "Idaṁ dukkhan" ti yathā-bhūtaṁ na-p-pajānāti.|| ||
"Ayaṁ dukkha samudayo" ti yathā-bhūtaṁ na-p-pajānāti.|| ||
"Ayaṁ dukkha-nirodho" ti yathā-bhūtaṁ na-p-pajānāti.|| ||
"Ayaṁ dukkha-nirodha-gāminī paṭipadā" ti yathā-bhūtaṁ na-p-pajānāti.|| ||
Evaṁ kho bhikkhave puggalo āmo hoti pakkavaṇṇi.|| ||
Seyyathā pi taṁ bhikkhave ambaṁ āmaṁ pakkavaṇṇi,||
tath'ūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.|| ||
■
Kathañ ca bhikkhave puggalo pakko hoti āmavaṇṇī?|| ||
Idha, bhikkhave, Potali puggalassa na pāsādikaṁ hoti||
abhikkantaṁ paṭikkantaṁ||
ālokitaṁ vilokitaṁ||
sammiñjitaṁ pasāritaṁ||
saṅghāṭi-patta-cīvara-dhāraṇaṁ.|| ||
So "Idaṁ dukkhan" ti yathā-bhūtaṁ na-p-pajānāti.|| ||
"Ayaṁ dukkha-samudayo" ti yathā-bhūtaṁ na-p-pajānāti.|| ||
"Ayaṁ dukkha-nirodho" ti yathā-bhūtaṁ na-p-pajānāti.|| ||
"Ayaṁ dukkha-nirodha-gāminī paṭipadā" ti yathā-bhūtaṁ na-p-pajānāti.|| ||
Evaṁ kho bhikkhave puggalo pakko hoti āmavaṇṇī.|| ||
Seyyathā pi taṁ bhikkhave ambaṁ pakkaṁ āmavaṇṇī,||
tath'ūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.|| ||
■
Kathañ ca bhikkhave puggalo āmo hoti āmavaṇṇī?|| ||
Idha, bhikkhave, Potali puggalassa na pāsādikaṁ hoti||
abhikkantaṁ paṭikkantaṁ||
ālokitaṁ vilokitaṁ||
sammiñjitaṁ pasāritaṁ||
saṅghāṭi-patta-cīvara-dhāraṇaṁ.|| ||
So "Idaṁ dukkhan" ti yathā-bhūtaṁ na-p-pajānāti.|| ||
"Ayaṁ dukkha-samudayo" ti yathā-bhūtaṁ na-p-pajānāti. Ayaṁ dukkha-nirodho ti yathā-bhūtaṁ na-p-pajānāti.|| ||
"Ayaṁ dukkha-nirodho" ti yathā-bhūtaṁ pajānāti.|| ||
"Ayaṁ dukkha-nirodha-gāminī paṭipadā" ti yathā-bhūtaṁ na-p-pajānāti.|| ||
Evaṁ kho bhikkhave puggalo āmo hoti āmavaṇṇī.|| ||
Seyyathā pi taṁ bhikkhave ambaṁ āmaṁ āmavaṇṇī,||
tath'ūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.|| ||
■
Kathañ ca bhikkhave puggalo pakko hoti pakkavaṇṇī?|| ||
Idha, bhikkhave, Potali puggalassa pāsādikaṁ hoti||
abhikkantaṁ paṭikkantaṁ||
ālokitaṁ vilokitaṁ||
sammiñjitaṁ pasāritaṁ||
saṅghāṭi-patta-cīvara-dhāraṇaṁ.|| ||
So "Idaṁ dukkhan" ti yathā-bhūtaṁ pajānāti.|| ||
"Ayaṁ dukkha samudayo" ti yathā-bhūtaṁ pajānāti.|| ||
"Ayaṁ dukkha-nirodho" ti yathā-bhūtaṁ pajānāti.|| ||
"Ayaṁ dukkha-nirodha-gāminī paṭipadā" ti yathā-bhūtaṁ pajānāti.|| ||
Evaṁ kho bhikkhave puggalo gambhīro hoti gambhīrobhāso.|| ||
Evaṁ kho bhikkhave puggalo pakko hoti pakkavaṇṇī.|| ||
Seyyathā pi taṁ bhikkhave ambaṁ pakkaṁ pakkavaṇṇī,||
tath'ūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.
Ime kho bhikkhave cattāro ambūpamā puggalā santo saṁvijj'amānā lokasmin ti.|| ||