Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Catukka Nipāta
XI: Valāhaka Vagga

Sutta 108

Balivadda Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[107]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Cattāro'me bhikkhave balivaddā.|| ||

Katame cattāro?|| ||

[109] Sagavacaṇḍo no paragavacaṇḍo,||
paragavacaṇḍo no sagavacaṇḍo,||
sagavacaṇḍo ca paragavacaṇḍo ca,||
n'eva sagavacaṇḍo no paragavacaṇḍo.|| ||

Ime kho bhikkhave cattāro balivaddā.|| ||

Evam eva kho bhikkhave cattāro'me balivaddūpamā puggalā santo saṁvijj'amānā lokasmiṁ.|| ||

Katame cattāro?|| ||

Sagavacaṇḍo no paragavacaṇḍo,||
paragavacaṇḍo no sagavacaṇḍo,||
sagavacaṇḍo ca paragavacaṇḍo ca,||
n'eva sagavacaṇḍo no paragavacaṇḍo.|| ||

Kathañ ca bhikkhave puggalo sagavacaṇḍo hoti no paragavacaṇḍo?|| ||

Idha, bhikkhave, ekacco puggalo sakaṁ parisaṁ ubbejetā hoti,||
no paraparisaṁ.|| ||

Evaṁ kho bhikkhave puggalo sagavacaṇḍo hoti no paragavacaṇḍo.|| ||

Seyyathā pi so bhikkhave balivaddo sagavacaṇḍo no paragavacaṇḍo,||
tath'ūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.|| ||

Kathañ ca bhikkhave puggalo paragavacaṇḍo hoti no sagavacaṇḍo?|| ||

Idha, bhikkhave, ekacco puggalo paraparisaṁ ubbejetā hoti no sakaparisaṁ.|| ||

Evaṁ kho bhikkhave puggalo paragavacaṇḍo hoti no sagavacaṇḍo.|| ||

Seyyathā pi so bhikkhave balivaddo paragavacaṇḍo no sagavacaṇḍo,||
tath'ūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.|| ||

Kathañ ca bhikkhave puggalo sagavacaṇḍo ca hoti paragavacaṇḍo?|| ||

Idha, bhikkhave, ekacco puggalo sakaparisañ ca ubbejetā hoti paraparisañ ca.|| ||

Evaṁ kho bhikkhave puggalo sagavacaṇḍo ca hoti paragavacaṇḍo ca.|| ||

Seyyathā pi so bhikkhave baliddo sagavacaṇḍo ca paragavacaṇḍo ca,||
tath'ūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.|| ||

Kathañ ca bhikkhave puggalo n'eva sagavacaṇḍo hoti no paragavacaṇḍo?|| ||

Idha, bhikkhave, ekacco puggalo n'eva sakaparisaṁ ubbejetā hoti no paraparisaṁ.|| ||

Evaṁ kho bhikkhave puggalo n'eva sagavacaṇḍo hoti no paragavacaṇḍo.|| ||

Seyyathā pi so bhikkhave balivaddo n'eva sagavacaṇḍo no paragavacaṇḍo,||
tath'ūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.|| ||

Ime kho bhikkhave cattāro balivaddūpamā puggalā santo saṁvijj'amānā lokasmin ti.|| ||

 


Contact:
E-mail
Copyright Statement