Aṅguttara Nikāya
Catukka Nipāta
XI: Valāhaka Vagga
Sutta 108
Balivadda Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Cattāro'me bhikkhave balivaddā.|| ||
Katame cattāro?|| ||
[109] Sagavacaṇḍo no paragavacaṇḍo,||
paragavacaṇḍo no sagavacaṇḍo,||
sagavacaṇḍo ca paragavacaṇḍo ca,||
n'eva sagavacaṇḍo no paragavacaṇḍo.|| ||
Ime kho bhikkhave cattāro balivaddā.|| ||
Evam eva kho bhikkhave cattāro'me balivaddūpamā puggalā santo saṁvijj'amānā lokasmiṁ.|| ||
Katame cattāro?|| ||
Sagavacaṇḍo no paragavacaṇḍo,||
paragavacaṇḍo no sagavacaṇḍo,||
sagavacaṇḍo ca paragavacaṇḍo ca,||
n'eva sagavacaṇḍo no paragavacaṇḍo.|| ||
■
Kathañ ca bhikkhave puggalo sagavacaṇḍo hoti no paragavacaṇḍo?|| ||
Idha, bhikkhave, ekacco puggalo sakaṁ parisaṁ ubbejetā hoti,||
no paraparisaṁ.|| ||
Evaṁ kho bhikkhave puggalo sagavacaṇḍo hoti no paragavacaṇḍo.|| ||
Seyyathā pi so bhikkhave balivaddo sagavacaṇḍo no paragavacaṇḍo,||
tath'ūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.|| ||
■
Kathañ ca bhikkhave puggalo paragavacaṇḍo hoti no sagavacaṇḍo?|| ||
Idha, bhikkhave, ekacco puggalo paraparisaṁ ubbejetā hoti no sakaparisaṁ.|| ||
Evaṁ kho bhikkhave puggalo paragavacaṇḍo hoti no sagavacaṇḍo.|| ||
Seyyathā pi so bhikkhave balivaddo paragavacaṇḍo no sagavacaṇḍo,||
tath'ūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.|| ||
■
Kathañ ca bhikkhave puggalo sagavacaṇḍo ca hoti paragavacaṇḍo?|| ||
Idha, bhikkhave, ekacco puggalo sakaparisañ ca ubbejetā hoti paraparisañ ca.|| ||
Evaṁ kho bhikkhave puggalo sagavacaṇḍo ca hoti paragavacaṇḍo ca.|| ||
Seyyathā pi so bhikkhave baliddo sagavacaṇḍo ca paragavacaṇḍo ca,||
tath'ūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.|| ||
■
Kathañ ca bhikkhave puggalo n'eva sagavacaṇḍo hoti no paragavacaṇḍo?|| ||
Idha, bhikkhave, ekacco puggalo n'eva sakaparisaṁ ubbejetā hoti no paraparisaṁ.|| ||
Evaṁ kho bhikkhave puggalo n'eva sagavacaṇḍo hoti no paragavacaṇḍo.|| ||
Seyyathā pi so bhikkhave balivaddo n'eva sagavacaṇḍo no paragavacaṇḍo,||
tath'ūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.|| ||
Ime kho bhikkhave cattāro balivaddūpamā puggalā santo saṁvijj'amānā lokasmin ti.|| ||