Aṅguttara Nikāya
Catukka Nipāta
XI: Valāhaka Vagga
Sutta 110
Āsivisa Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Cattāro'me bhikkhave āsivisā.|| ||
Katame cattāro?|| ||
Āgataviso na ghora-viso,||
ghora-viso na āgataviso,||
āgataviso ca ghora-viso ca,||
nevāgataviso na ghora-viso.|| ||
Ime kho bhikkhave cattāro āsivisā. [111] Evam eva kho, bhikkhave, cattāro'me āsivisūpamā puggalā santo saṁvijmānā lokasmiṁ.|| ||
Katame cattāro?|| ||
Āgataviso na ghora-viso,||
ghora-viso na āgataviso,||
āgataviso ca ghora-viso ca,||
nevāgataviso na ghora-viso.|| ||
■
Kathañ ca bhikkhave puggalo āgataviso hoti na ghora-viso?|| ||
Idha, bhikkhave, ekacco puggalo abhiṇhaṁ kujjhati.|| ||
So ca khvassa kodho na dīgha-rattaṁ anuseti.|| ||
Evaṁ kho bhikkhave puggalo āgataviso hoti na ghora-viso.|| ||
Seyyathā pi so bhikkhave āsīviso āgataviso na ghora-viso,||
tath'ūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.|| ||
■
Kathañ ca bhikkhave puggalo ghora-viso hoti na āgataviso?|| ||
Idha, bhikkhave, ekacco puggalo na heva kho abhiṇhaṁ kujjhati.|| ||
So ca khvassa kodho dīgha-rattaṁ anuseti.|| ||
Evaṁ kho bhikkhave puggalo ghora-viso hoti na āgataviso.|| ||
Seyyathā pi so bhikkhave āsiviso ghora-viso na āgataviso,||
tath'ūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.|| ||
■
Kathañ ca bhikkhave puggalo āgataviso ca hoti ghora-viso ca?|| ||
Idha, bhikkhave, ekacco puggalo abhiṇhaṁ kujjhati.|| ||
So ca khvassa kodho dīgha-rattaṁ anuseti.|| ||
Evaṁ kho bhikkhave puggalo āgataviso ca hoti ghora-viso ca.|| ||
Seyyathā pi so bhikkhave āsiviso āgataviso ca ghora-viso ca,||
tath'ūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.|| ||
■
Kathañ ca bhikkhave puggalo nevāgataviso hoti na ghora-viso?|| ||
Idha, bhikkhave, ekacco puggalo na heva kho abhiṇhaṁ kujjhati.|| ||
So ca khvassa kodho na dīgha-rattaṁ anuseti.|| ||
Evaṁ kho bhikkhave puggalo nevāgataviso na ghora-viso.|| ||
Seyyathā pi so bhikkhave āsiviso nevāgataviso na ghora-viso,||
tath'ūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.|| ||
Ime kho bhikkhave cattāro āsivisūpamā puggalā santo saṁvijj'amānā lokasmin" ti.|| ||
Valāhaka Vagga Paṭhama