Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Catukka Nipāta
XII: Kesi Vagga

Sutta 113

Assājānīya-Patoda Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[114]

[1][pts][than] Cattāro'me bhikkhave bhaddā ass-ā-jānīyā santo saṁvijj'amānā lokasmiṁ.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, ekacco bhaddo ass-ā-jānīyo patodacchāyaṁ disvā saṁvijjati saṁvegaṁ āpajjati:|| ||

"Kathan nu kho maṁ ajja assa-damma-sārathī kāraṇaṁ kāressati.|| ||

Kim assāhaṁ patikaromī" ti?|| ||

Eva-rūpo pi bhikkhave idh'ekacco bhaddo ass-ā-jāniyo hoti.|| ||

Ayaṁ bhikkhave paṭhamo bhaddo ass-ā-jānīyo santo saṁvijjamāno lokasmiṁ.|| ||

[2][pts][than] Puna ca paraṁ bhikkhave idh'ekacco bhaddo ass-ā-jānīyo na h'eva kho patodacchāyaṁ disvā saṁvijjati saṁvegaṁ āpajjati,||
api ca kho loma-vedha-viddho saṁvijjati saṁvegaṁ āpajjati:|| ||

"Kathan nu kho maṁ ajja assa-damma-sārathī kāraṇaṁ kāressati.|| ||

Kim assāhaṁ patikaremī" ti?|| ||

Eva-rūpo pi bhikkhave idh'ekacco bhaddo ass-ā-jānīyo hoti.|| ||

Ayaṁ bhikkhave dutiyo bhaddo ass-ā-jānīyo santo saṁvijjamāno lokasmiṁ.|| ||

[3][pts][than] Puna ca paraṁ bhikkhave idh'ekacco bhaddo ass-ā-jānīyo na h'eva kho patodacchāyaṁ disvā saṁvijjati saṁvegaṁ āpajjati,||
na pi loma-vedha-viddho saṁvijjati saṁvegaṁ āpajjati.|| ||

Api ca kho mamsa-vedha-viddho saṁvijjati saṁvegaṁ āpajjati:|| ||

"Kathan nu kho maṁ ajja assa-damma-sārathī kāraṇaṁ kāressati.|| ||

Kim assāhaṁ patikaromī" ti?|| ||

Eva-rūpo pi bhikkhave idh'ekacco bhaddo ass-ā-jānīyo hoti.|| ||

Ayaṁ bhikkhave tatiyo bhaddo ass-ā-jānīyo santo saṁvijjamāno lokasmiṁ.|| ||

[4][pts][than] Puna ca paraṁ bhikkhave idh'ekacco bhaddo ass-ā-jānīyo na h'eva kho patodacchāyaṁ disvā saṁvijjati saṁvegaṁ āpajjati,||
na pi loma-vedha-viddho saṁvijjati saṁvegaṁ āpajjati.|| ||

Na pi mamsa-vedha-viddho saṁvijjati saṁvegaṁ āpajjati.|| ||

Api ca kho aṭṭhi-vedha-viddho saṁvijjati saṁvegaṁ āpajjati:|| ||

[115] "Kathan nu kho maṁ ajja assa-damma-sārathī kāraṇaṁ kāressati.|| ||

Kim assāhaṁ patikaromī" ti?|| ||

Eva-rūpo pi bhikkhave idh'ekacco bhaddo ass-ā-jānīyo hoti.|| ||

Ayaṁ bhikkhave catuttho bhaddo ass-ā-jānīyo santo saṁvijjamāno lokasmiṁ.|| ||

Ime kho bhikkhave cattāro bhadrā ass-ā-jānīyā santo saṁvijj'amānā lokasmiṁ.|| ||

 

§

 

[5][pts][than] Evam eva kho bhikkhave cattārome bhadrā purisā-jānīyā santo saṁvijj'amānā lokāsmiṁ.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, ekacco bhaddo purisājānīyo suṇāti amukasmiṁ nāma gāme vā nigame vā itthī vā puriso vā dukkhito vā kāla-kato vāti.|| ||

So tena saṁvijjati saṁvegaṁ āpajjati.|| ||

Saṁviggo yoniso padahati.|| ||

Pahitatto kāyena c'eva parama-saccaṁ sacchi-karoti,||
paññāya ca ativijjha passati.|| ||

Seyyathā pi so bhikkhave bhaddo ass-ā-jāniyo patodacchāyaṁ disvā saṁvijjati saṁvegaṁ āpajjati,||
tath'ūpamāhaṁ bhikkhave imaṁ bhadraṁ purisājānīyaṁ vadāmi.|| ||

Eva-rūpo pi bhikkhave idh'ekacco bhaddo purisājānīyo hoti.|| ||

Ayaṁ bhikkhave paṭhamo bhaddo purisājānīyo santo saṁvijjamāno lokasmiṁ.|| ||

[6][pts][than] Puna ca paraṁ bhikkhave idh'ekacco bhaddo purisājānīyo na h'eva kho suṇāti amukasmiṁ nāma gāme vā nigame vā itthī vā puriso vā dukkhito vā kāla-kato vā ti.|| ||

Api ca kho sāmaṁ passati.|| ||

Itthiṁ vā purisaṁ vā dukkhitaṁ vā kāla-kataṁ vā.|| ||

So tena saṁvijjati saṁvegaṁ āpajjati.|| ||

Saṁviggo yoniso padahati.|| ||

Pahitatto kāyena c'eva parama-saccaṁ sacchi-karoti,||
paññāya ca ativijjha passati.|| ||

Seyyathā pi so bhikkhave bhaddo ass-ā-jānīyo loma-vedha-viddho saṁvijjati saṁvegaṁ āpajjati,||
tath'ūpamāhaṁ bhikkhave imaṁ bhadraṁ purisājānīyaṁ vadāmi.|| ||

Eva-rūpo pi bhikkhave idh'ekacco bhaddo purisājānīyo hoti.|| ||

Ayaṁ bhikkhave dutiyo bhaddo purisājānīyo santo saṁvijjamāno lokasmiṁ.|| ||

[7][pts][than] Puna ca paraṁ bhikkhave idh'ekacco bhaddo purisājānīyo na h'eva kho suṇāti amukasmiṁ nāma gāme vā nigame vā itthī vā puriso vā dukkhito vā kāla-kato vā ti,||
na pi sāmaṁ passati||
itthiṁ vā,||
purisaṁ vā,||
dukkhitaṁ vā,||
kāla-kataṁ vā.|| ||

Api ca khvassa ñāti vā,||
sālohito vā,||
dukkhito vā,||
kāla-kato vā.|| ||

So tena saṁvijjati saṁvegaṁ āpajjati,||
saṁ- [116] viggo yoniso padahati.|| ||

Pahitatto kāyena c'eva parama-saccaṁ sacchi-karoti,||
paññāya ca ativijjha passati.|| ||

Seyyathā pi so bhikkhave bhaddo ass-ā-jānīyo mamsa-vedha-viddho saṁvijjati saṁvegaṁ āpajjati,||
tath'ūpamāhaṁ bhikkhave imaṁ bhadraṁ purisājānīyaṁ vadāmi.|| ||

Eva-rūpo pi bhikkhave idh'ekacco bhaddo purisājānīyo hoti.|| ||

Ayaṁ bhikkhave tatiyo bhaddo purisājānīyo santo saṁvijjamāno lokasmiṁ.|| ||

[8][pts][than] Puna ca paraṁ bhikkhave idh'ekacco bhaddo purisājānīyo na h'eva kho suṇāti amukasmiṁ nāma gāme vā,||
nigame vā,||
itthī vā,||
puriso vā,||
dukkhito vā,||
kāla-kato vā ti.|| ||

Na pi sāmaṁ passati itthiṁ vā,||
purisaṁ vā,||
dukkhitaṁ vā,||
kāla-kataṁ vā.|| ||

Na pi'ssa ñāti vā,||
sālohito vā,||
dukkhito vā,||
kāla-kato vā.|| ||

Api ca kho sāmaṁ yeva phuṭṭho hoti sārīrikāhi,||
vedanāhi,||
dukkhāhi,||
tibbāhi,||
kharāhi,||
kaṭukāhi,||
asātāhi,||
amanāpāhi,||
pāṇaharāhi.|| ||

So tena saṁvijjati,||
saṁvegaṁ āpajjati,||
saṁviggo yoniso padahati.|| ||

Pahitatto kāyena c'eva parama-saccaṁ sacchi-karoti,||
paññāya ca ativijjha passati.|| ||

Seyyathā pi so bhikkhave bhaddo ass-ā-jānīyo aṭṭhi-vedha-viddho saṁvijjati saṁvegaṁ āpajjati,||
tath'ūpamāhaṁ bhikkhave imaṁ bhadraṁ purisājānīyaṁ vadāmi.|| ||

Eva-rūpo pi bhikkhave idh'ekacco bhaddo purisājānīyo hoti.|| ||

Ayaṁ bhikkhave catuttho bhaddo purisājānīyo santo saṁvijjamāno lokasmiṁ.|| ||

Ime kho bhikkhave cattāro bhadrā purisā-jānīyā santo saṁvijj'amānā lokasmin" ti.|| ||

 


Contact:
E-mail
Copyright Statement