Aṅguttara Nikāya
Catukka Nipāta
XII: Kesi Vagga
Sutta 113
Assājānīya-Patoda Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Cattāro'me bhikkhave bhaddā ass-ā-jānīyā santo saṁvijj'amānā lokasmiṁ.|| ||
Katame cattāro?|| ||
Idha, bhikkhave, ekacco bhaddo ass-ā-jānīyo patodacchāyaṁ disvā saṁvijjati saṁvegaṁ āpajjati:|| ||
"Kathan nu kho maṁ ajja assa-damma-sārathī kāraṇaṁ kāressati.|| ||
Kim assāhaṁ patikaromī" ti?|| ||
Eva-rūpo pi bhikkhave idh'ekacco bhaddo ass-ā-jāniyo hoti.|| ||
Ayaṁ bhikkhave paṭhamo bhaddo ass-ā-jānīyo santo saṁvijjamāno lokasmiṁ.|| ||
■
[2][pts][than] Puna ca paraṁ bhikkhave idh'ekacco bhaddo ass-ā-jānīyo na h'eva kho patodacchāyaṁ disvā saṁvijjati saṁvegaṁ āpajjati,||
api ca kho loma-vedha-viddho saṁvijjati saṁvegaṁ āpajjati:|| ||
"Kathan nu kho maṁ ajja assa-damma-sārathī kāraṇaṁ kāressati.|| ||
Kim assāhaṁ patikaremī" ti?|| ||
Eva-rūpo pi bhikkhave idh'ekacco bhaddo ass-ā-jānīyo hoti.|| ||
Ayaṁ bhikkhave dutiyo bhaddo ass-ā-jānīyo santo saṁvijjamāno lokasmiṁ.|| ||
■
[3][pts][than] Puna ca paraṁ bhikkhave idh'ekacco bhaddo ass-ā-jānīyo na h'eva kho patodacchāyaṁ disvā saṁvijjati saṁvegaṁ āpajjati,||
na pi loma-vedha-viddho saṁvijjati saṁvegaṁ āpajjati.|| ||
Api ca kho mamsa-vedha-viddho saṁvijjati saṁvegaṁ āpajjati:|| ||
"Kathan nu kho maṁ ajja assa-damma-sārathī kāraṇaṁ kāressati.|| ||
Kim assāhaṁ patikaromī" ti?|| ||
Eva-rūpo pi bhikkhave idh'ekacco bhaddo ass-ā-jānīyo hoti.|| ||
Ayaṁ bhikkhave tatiyo bhaddo ass-ā-jānīyo santo saṁvijjamāno lokasmiṁ.|| ||
■
[4][pts][than] Puna ca paraṁ bhikkhave idh'ekacco bhaddo ass-ā-jānīyo na h'eva kho patodacchāyaṁ disvā saṁvijjati saṁvegaṁ āpajjati,||
na pi loma-vedha-viddho saṁvijjati saṁvegaṁ āpajjati.|| ||
Na pi mamsa-vedha-viddho saṁvijjati saṁvegaṁ āpajjati.|| ||
Api ca kho aṭṭhi-vedha-viddho saṁvijjati saṁvegaṁ āpajjati:|| ||
[115] "Kathan nu kho maṁ ajja assa-damma-sārathī kāraṇaṁ kāressati.|| ||
Kim assāhaṁ patikaromī" ti?|| ||
Eva-rūpo pi bhikkhave idh'ekacco bhaddo ass-ā-jānīyo hoti.|| ||
Ayaṁ bhikkhave catuttho bhaddo ass-ā-jānīyo santo saṁvijjamāno lokasmiṁ.|| ||
Ime kho bhikkhave cattāro bhadrā ass-ā-jānīyā santo saṁvijj'amānā lokasmiṁ.|| ||
§
[5][pts][than] Evam eva kho bhikkhave cattārome bhadrā purisā-jānīyā santo saṁvijj'amānā lokāsmiṁ.|| ||
Katame cattāro?|| ||
Idha, bhikkhave, ekacco bhaddo purisājānīyo suṇāti amukasmiṁ nāma gāme vā nigame vā itthī vā puriso vā dukkhito vā kāla-kato vāti.|| ||
So tena saṁvijjati saṁvegaṁ āpajjati.|| ||
Saṁviggo yoniso padahati.|| ||
Pahitatto kāyena c'eva parama-saccaṁ sacchi-karoti,||
paññāya ca ativijjha passati.|| ||
Seyyathā pi so bhikkhave bhaddo ass-ā-jāniyo patodacchāyaṁ disvā saṁvijjati saṁvegaṁ āpajjati,||
tath'ūpamāhaṁ bhikkhave imaṁ bhadraṁ purisājānīyaṁ vadāmi.|| ||
Eva-rūpo pi bhikkhave idh'ekacco bhaddo purisājānīyo hoti.|| ||
Ayaṁ bhikkhave paṭhamo bhaddo purisājānīyo santo saṁvijjamāno lokasmiṁ.|| ||
■
[6][pts][than] Puna ca paraṁ bhikkhave idh'ekacco bhaddo purisājānīyo na h'eva kho suṇāti amukasmiṁ nāma gāme vā nigame vā itthī vā puriso vā dukkhito vā kāla-kato vā ti.|| ||
Api ca kho sāmaṁ passati.|| ||
Itthiṁ vā purisaṁ vā dukkhitaṁ vā kāla-kataṁ vā.|| ||
So tena saṁvijjati saṁvegaṁ āpajjati.|| ||
Saṁviggo yoniso padahati.|| ||
Pahitatto kāyena c'eva parama-saccaṁ sacchi-karoti,||
paññāya ca ativijjha passati.|| ||
Seyyathā pi so bhikkhave bhaddo ass-ā-jānīyo loma-vedha-viddho saṁvijjati saṁvegaṁ āpajjati,||
tath'ūpamāhaṁ bhikkhave imaṁ bhadraṁ purisājānīyaṁ vadāmi.|| ||
Eva-rūpo pi bhikkhave idh'ekacco bhaddo purisājānīyo hoti.|| ||
Ayaṁ bhikkhave dutiyo bhaddo purisājānīyo santo saṁvijjamāno lokasmiṁ.|| ||
■
[7][pts][than] Puna ca paraṁ bhikkhave idh'ekacco bhaddo purisājānīyo na h'eva kho suṇāti amukasmiṁ nāma gāme vā nigame vā itthī vā puriso vā dukkhito vā kāla-kato vā ti,||
na pi sāmaṁ passati||
itthiṁ vā,||
purisaṁ vā,||
dukkhitaṁ vā,||
kāla-kataṁ vā.|| ||
Api ca khvassa ñāti vā,||
sālohito vā,||
dukkhito vā,||
kāla-kato vā.|| ||
So tena saṁvijjati saṁvegaṁ āpajjati,||
saṁ- [116] viggo yoniso padahati.|| ||
Pahitatto kāyena c'eva parama-saccaṁ sacchi-karoti,||
paññāya ca ativijjha passati.|| ||
Seyyathā pi so bhikkhave bhaddo ass-ā-jānīyo mamsa-vedha-viddho saṁvijjati saṁvegaṁ āpajjati,||
tath'ūpamāhaṁ bhikkhave imaṁ bhadraṁ purisājānīyaṁ vadāmi.|| ||
Eva-rūpo pi bhikkhave idh'ekacco bhaddo purisājānīyo hoti.|| ||
Ayaṁ bhikkhave tatiyo bhaddo purisājānīyo santo saṁvijjamāno lokasmiṁ.|| ||
■
[8][pts][than] Puna ca paraṁ bhikkhave idh'ekacco bhaddo purisājānīyo na h'eva kho suṇāti amukasmiṁ nāma gāme vā,||
nigame vā,||
itthī vā,||
puriso vā,||
dukkhito vā,||
kāla-kato vā ti.|| ||
Na pi sāmaṁ passati itthiṁ vā,||
purisaṁ vā,||
dukkhitaṁ vā,||
kāla-kataṁ vā.|| ||
Na pi'ssa ñāti vā,||
sālohito vā,||
dukkhito vā,||
kāla-kato vā.|| ||
Api ca kho sāmaṁ yeva phuṭṭho hoti sārīrikāhi,||
vedanāhi,||
dukkhāhi,||
tibbāhi,||
kharāhi,||
kaṭukāhi,||
asātāhi,||
amanāpāhi,||
pāṇaharāhi.|| ||
So tena saṁvijjati,||
saṁvegaṁ āpajjati,||
saṁviggo yoniso padahati.|| ||
Pahitatto kāyena c'eva parama-saccaṁ sacchi-karoti,||
paññāya ca ativijjha passati.|| ||
Seyyathā pi so bhikkhave bhaddo ass-ā-jānīyo aṭṭhi-vedha-viddho saṁvijjati saṁvegaṁ āpajjati,||
tath'ūpamāhaṁ bhikkhave imaṁ bhadraṁ purisājānīyaṁ vadāmi.|| ||
Eva-rūpo pi bhikkhave idh'ekacco bhaddo purisājānīyo hoti.|| ||
Ayaṁ bhikkhave catuttho bhaddo purisājānīyo santo saṁvijjamāno lokasmiṁ.|| ||
Ime kho bhikkhave cattāro bhadrā purisā-jānīyā santo saṁvijj'amānā lokasmin" ti.|| ||