Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Catukka Nipāta
XII: Kesi Vagga

Sutta 114

Nāga Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[116]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. "Catuhi bhikkhave aṅgehi samannāgato rañño nāgo rājā-raho hoti rāja-bhoggo rañño aṅgan t'eva saṅkhaṁ gacchati.|| ||

Katamehi catūhi?|| ||

Idha, bhikkhave, rañño nāgo sotā ca hoti||
hantā ca||
khantā ca||
gantā ca.|| ||

2. Kathañ ca bhikkhave rañño nāgo sotā hoti?|| ||

Idha bhikkhave rañño nāgo yam enaṁ hatth'idamma-sārathī kāraṇaṁ kāreti yadi vā kata-pubbaṁ yadi vā akata-pubbaṁ,||
taṁ atthikatvā manasi katvā sabbaṁ cetaso samannā-haritvā ohita-soto suṇāti.|| ||

Evaṁ kho bhikkhave rañño nāgo sotā hoti.|| ||

3. Kathañ ca bhikkhave rañño nāgo hantā hoti?|| ||

Idha, bhikkhave, rañño nāgo saṅgāma-gato hatthim pi hanti,||
hatthā-ruham pi hanti,||
assam pi hanti,||
assā-ruham pi [117] hanti,||
ratham pi hanti,||
rathikam pi hanti,||
pattikam pi hanti.|| ||

Evaṁ kho bhikkhave rañño nāgo hantā hoti.|| ||

4. Kathañ ca bhikkave rañño nāgo khantā hoti?|| ||

Idha, bhikkhave, rañño nāgo saṅgāma-gato khamo hoti sattippahārānaṁ asippahārānaṁ usippahārānaṁ pharasuppahārānaṁ bheripaṇava-saṅkhatiṇa-vaninnā-dasaddānaṁ.|| ||

Evaṁ kho bhikkhave rañño nāgo khantā hoti.|| ||

5. Kathañ ca bhikkhave rañño nāgo gantā hoti?|| ||

Idha, bhikkhave, rañño nāgo yam enaṁ hatth'idamma-sārathī disaṁ peseti yadi vā gata-pubbaṁ yadi vā agata-pubbaṁ,||
khippaṁ yeva gantā hoti.|| ||

Evaṁ kho bhikkhave rañño nāgo gantā hoti.|| ||

Imehi kho bhikkhave catūhi aṅgehi samannāgato rañño nāgo rājā-raho hoti rāja-bhoggo rañño aṅgan t'eva saṅkhaṁ gacchati.|| ||

 

§

 

6. Evam eva kho bhikkhave catūhi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuṇeyyo,||
dakkhiṇeyyo,||
añjali-karaṇīyo,||
anuttaraṁ puñña-k-khettaṁ lokassa.|| ||

Katamehi catūhi?|| ||

Idha, bhikkhave, bhikkhu sotā ca hoti||
hantā ca||
khantā ca||
gantā ca.|| ||

7. Kathañ ca bhikkhave bhikkhu sotā hoti?|| ||

Idha, bhikkhave, bhikkhu Tathāgata-p-pavedite Dhamma-Vinaye desiyamāne aṭṭhī-katvā manasi katvā sabbaṁ cetaso samannā-haritvā ohita-soto dhammaṁ suṇāti.|| ||

Evaṁ kho bhikkhave bhikkhu sotā hoti.|| ||

8. Kathañ ca bhikkhave bhikkhu hantā hoti?|| ||

Idha, bhikkhave, bhikkhu uppannaṁ kāma-vitakkaṁ nādhivāseti pajahati vinodeti vyantī-karoti anabhāvaṁ gameti.|| ||

Uppannaṁ vyāpāda-vitakkaṁ nādhivāseti pajahati vinodeti vyantī-karoti anabhāvaṁ gameti.|| ||

Uppannaṁ vihiṁsā-vitakkaṁ nādhivāseti pajahati vinodeti vyantī-karoti anabhāvaṁ gameti.|| ||

Uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti vyantī-karoti anabhāvāṁ gameti.|| ||

Evaṁ kho bhikkhave bhikkhu hantā hoti.|| ||

9. Kathañ ca bhikkhave bhikkhu khantā hoti?|| ||

Idha, bhikkhave, bhikkhu khamo hoti sītassa uṇhassa jighacchāya pipāsāya ḍaṁsamakasavātāta-pasiriṁsapasamphassānaṁ duruttānaṁ durāgatānaṁ vacana-pathānaṁ,||
up- [118] pannānaṁ sārīrikānaṁ vedanānaṁ dukkhānaṁ tippānaṁ kharānaṁ kaṭukānaṁ asātānaṁ amanāpānaṁ pāṇaharānaṁ adhivāsika-jātiko hoti.|| ||

Evaṁ kho bhikkhave bhikkhu khantā hoti.|| ||

10. Kathañ ca bhikkhave bhikkhu gantā hoti?|| ||

Idha, bhikkhave, bhikkhu yā disā agatapubbā iminā dīghena addhunā yad idaṁ sabba-saṅkhāra-samatho sabb'ūpadhi-paṭinissaggo taṇha-k-khayo virāgo nirodho Nibbānaṁ,||
taṁ khippaṁ yeva gantā hoti.|| ||

Evaṁ kho bhikkhave bhikkhu gantā hoti.|| ||

Imehi kho bhikkhave catūhi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuṇeyyo,||
dakkhiṇeyyo,||
añjali-karaṇīyo,||
anuttaraṁ puñña-k-khettaṁ lokassā" ti.|| ||

 


Contact:
E-mail
Copyright Statement