Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Catukka Nipāta
XII: Kesi Vagga

Sutta 115

Ṭhāna Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[118]

[1][pts][than] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. Cattār'imāni bhikkhave ṭhānāni.|| ||

Katamāni cattāri?|| ||

Atthi bhikkhave ṭhānaṁ amanāpaṁ kātuṁ,||
tañ ca kayiramānaṁ anatthāya saṁvaṭṭati.|| ||

Atthi bhikkhave ṭhānaṁ amanāpaṁ kātuṁ,||
tañ ca kayiramānaṁ atthāya saṁvaṭṭati.|| ||

Atthi bhikkhave ṭhānaṁ manāpaṁ kātuṁ,||
tañ ca kayiramānaṁ anatthāya saṁvaṭṭati.|| ||

Atthi bhikkhave ṭhānaṁ manāpaṁ kātuṁ,||
tañ ca kayiramānaṁ atthāya saṁvaṭṭati.|| ||

Tatra, bhikkhave, yam idaṁ ṭhānaṁ amanāpaṁ kātuṁ,||
tañ ca kayiramānaṁ anatthāya saṁvaṭṭati,||
idaṁ bhikkhave ṭhānaṁ ubhayen'eva na kattabbaṁ maññati.|| ||

Yam p'idaṁ ṭhānaṁ amanāpaṁ kātuṁ,||
iminā pi taṁ na kattabbaṁ maññati.|| ||

Yam p'idaṁ ṭhānaṁ kayiramānaṁ anatthāya saṁvaṭṭati,||
iminā pi na kattabbaṁ maññati.|| ||

Idaṁ, bhikkhave, ṭhānaṁ ubhayen'eva na kattabbaṁ maññati.|| ||

Tatra, bhikkhave, yam idaṁ ṭhānaṁ amanāpaṁ kātuṁ,||
tañ ca kayiramānaṁ atthāya saṁvaṭṭati,||
imasmiṁ bhikkhave ṭhāne bālo ca paṇḍito ca veditabbo puriSatthāme purisa-viriye purisa-parakkame.|| ||

Na bhikkhave bālo iti paṭisacikkhati,||
'kiñ cāpi kho idaṁ ṭhānaṁ amanāpaṁ kātuṁ,||
atha carah'idaṁ ṭhānaṁ kayiramānaṁ atthāya saṁvaṭṭatī' ti.|| ||

So taṁ ṭhānaṁ na karoti.|| ||

Tassa taṁ ṭhānaṁ akayiramānaṁ anatthāya saṁvaṭṭati.|| ||

Paṇḍito ca kho bhikkhave iti paṭisañcikkhati:||
'kiñ cāpi kho idaṁ ṭhānaṁ amanāpaṁ kātuṁ,||
atha [119] carah'idaṁ ṭhānaṁ kayiramānaṁ atthāya saṁvaṭṭatī' ti.|| ||

So taṁ ṭhānaṁ karoti.|| ||

Tassa taṁ ṭhānaṁ kayiramānaṁ atthāya saṁvaṭṭatī ti.|| ||

Tatra, bhikkhave, yam idaṁ ṭhānaṁ manāpaṁ kātuṁ,||
tañ ca kayiramānaṁ anatthāya saṁvaṭṭati.|| ||

Imasmim pi bhikkhave ṭhāne bālo ca paṇḍito ca veditabbo puriSatthāme purisa-viriye purisa-parakkame.|| ||

Na bhikkhave bālo iti paṭisañcikkhati: 'kiñ cāpi kho idaṁ ṭhānaṁ manāpaṁ kātuṁ,||
atha carah'idaṁ ṭhānaṁ kayiramānaṁ anatthāya saṁvaṭṭatī' ti.|| ||

So taṁ ṭhānaṁ karoti.|| ||

Tassa taṁ ṭhānaṁ kayiramānaṁ anatthāya saṁvaṭṭati.|| ||

Paṇḍito ca kho bhikkhave iti paṭisañcikti:||
'kiñ cāpi kho idaṁ ṭhānaṁ manāpaṁ kātuṁ,||
atha carah'idaṁ ṭhānaṁ kayiramānaṁ anatthāya saṁvaṭṭatī' ti.|| ||

So taṁ ṭhānaṁ na karoti.|| ||

Tassa taṁ ṭhānaṁ akayiramānaṁ atthāya saṁvaṭṭati.|| ||

Tatra, bhikkhave, yam idaṁ ṭhānaṁ manāpaṁ kātuṁ,||
tañ ca kayiramānaṁ atthāya saṁvaṭṭati,||
idaṁ bhikkhave ṭhānaṁ ubhayen'eva kattabbaṁ maññati.|| ||

Yam p'idaṁ ṭhānaṁ manāpaṁ kātuṁ,||
iminā pi taṁ kattabbaṁ maññati.|| ||

Yam p'idaṁ ṭhānaṁ kayiramānaṁ atthāya saṁvaṭṭati,||
iminā pi taṁ kattabbaṁ maññati.|| ||

Idaṁ, bhikkhave, ṭhānaṁ ubhayen'eva kattabbaṁ maññati.|| ||

Imāni kho bhikkhave cattāri ṭhānānīti.|| ||

 


Contact:
E-mail
Copyright Statement