Aṅguttara Nikāya
Catukka Nipāta
XII: Kesi Vagga
Sutta 115
Ṭhāna Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. Cattār'imāni bhikkhave ṭhānāni.|| ||
Katamāni cattāri?|| ||
Atthi bhikkhave ṭhānaṁ amanāpaṁ kātuṁ,||
tañ ca kayiramānaṁ anatthāya saṁvaṭṭati.|| ||
Atthi bhikkhave ṭhānaṁ amanāpaṁ kātuṁ,||
tañ ca kayiramānaṁ atthāya saṁvaṭṭati.|| ||
Atthi bhikkhave ṭhānaṁ manāpaṁ kātuṁ,||
tañ ca kayiramānaṁ anatthāya saṁvaṭṭati.|| ||
Atthi bhikkhave ṭhānaṁ manāpaṁ kātuṁ,||
tañ ca kayiramānaṁ atthāya saṁvaṭṭati.|| ||
Tatra, bhikkhave, yam idaṁ ṭhānaṁ amanāpaṁ kātuṁ,||
tañ ca kayiramānaṁ anatthāya saṁvaṭṭati,||
idaṁ bhikkhave ṭhānaṁ ubhayen'eva na kattabbaṁ maññati.|| ||
Yam p'idaṁ ṭhānaṁ amanāpaṁ kātuṁ,||
iminā pi taṁ na kattabbaṁ maññati.|| ||
Yam p'idaṁ ṭhānaṁ kayiramānaṁ anatthāya saṁvaṭṭati,||
iminā pi na kattabbaṁ maññati.|| ||
Idaṁ, bhikkhave, ṭhānaṁ ubhayen'eva na kattabbaṁ maññati.|| ||
Tatra, bhikkhave, yam idaṁ ṭhānaṁ amanāpaṁ kātuṁ,||
tañ ca kayiramānaṁ atthāya saṁvaṭṭati,||
imasmiṁ bhikkhave ṭhāne bālo ca paṇḍito ca veditabbo puriSatthāme purisa-viriye purisa-parakkame.|| ||
Na bhikkhave bālo iti paṭisacikkhati,||
'kiñ cāpi kho idaṁ ṭhānaṁ amanāpaṁ kātuṁ,||
atha carah'idaṁ ṭhānaṁ kayiramānaṁ atthāya saṁvaṭṭatī' ti.|| ||
So taṁ ṭhānaṁ na karoti.|| ||
Tassa taṁ ṭhānaṁ akayiramānaṁ anatthāya saṁvaṭṭati.|| ||
Paṇḍito ca kho bhikkhave iti paṭisañcikkhati:||
'kiñ cāpi kho idaṁ ṭhānaṁ amanāpaṁ kātuṁ,||
atha [119] carah'idaṁ ṭhānaṁ kayiramānaṁ atthāya saṁvaṭṭatī' ti.|| ||
So taṁ ṭhānaṁ karoti.|| ||
Tassa taṁ ṭhānaṁ kayiramānaṁ atthāya saṁvaṭṭatī ti.|| ||
Tatra, bhikkhave, yam idaṁ ṭhānaṁ manāpaṁ kātuṁ,||
tañ ca kayiramānaṁ anatthāya saṁvaṭṭati.|| ||
Imasmim pi bhikkhave ṭhāne bālo ca paṇḍito ca veditabbo puriSatthāme purisa-viriye purisa-parakkame.|| ||
Na bhikkhave bālo iti paṭisañcikkhati: 'kiñ cāpi kho idaṁ ṭhānaṁ manāpaṁ kātuṁ,||
atha carah'idaṁ ṭhānaṁ kayiramānaṁ anatthāya saṁvaṭṭatī' ti.|| ||
So taṁ ṭhānaṁ karoti.|| ||
Tassa taṁ ṭhānaṁ kayiramānaṁ anatthāya saṁvaṭṭati.|| ||
Paṇḍito ca kho bhikkhave iti paṭisañcikti:||
'kiñ cāpi kho idaṁ ṭhānaṁ manāpaṁ kātuṁ,||
atha carah'idaṁ ṭhānaṁ kayiramānaṁ anatthāya saṁvaṭṭatī' ti.|| ||
So taṁ ṭhānaṁ na karoti.|| ||
Tassa taṁ ṭhānaṁ akayiramānaṁ atthāya saṁvaṭṭati.|| ||
Tatra, bhikkhave, yam idaṁ ṭhānaṁ manāpaṁ kātuṁ,||
tañ ca kayiramānaṁ atthāya saṁvaṭṭati,||
idaṁ bhikkhave ṭhānaṁ ubhayen'eva kattabbaṁ maññati.|| ||
Yam p'idaṁ ṭhānaṁ manāpaṁ kātuṁ,||
iminā pi taṁ kattabbaṁ maññati.|| ||
Yam p'idaṁ ṭhānaṁ kayiramānaṁ atthāya saṁvaṭṭati,||
iminā pi taṁ kattabbaṁ maññati.|| ||
Idaṁ, bhikkhave, ṭhānaṁ ubhayen'eva kattabbaṁ maññati.|| ||
Imāni kho bhikkhave cattāri ṭhānānīti.|| ||