Aṅguttara Nikāya
Catukka Nipāta
XII: Kesi Vagga
Sutta 117
Ārakkha Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Catusu bhikkhave ṭhānesu attarūpena appamādo saticetaso ārakkho karaṇīyo.|| ||
Katamesu catusu?|| ||
'Mā me rajanīyesu dhammesu cittaṁ rajjī' ti||
attarūpena appamādo saticetaso ārakkho karaṇīyo.|| ||
'Mā me dosanīyesu dhammesu cittaṁ dussī' ti||
attarūpena appamādo saticetaso ārakkho karaṇīyo.|| ||
'Mā me mohanīyesu dhammesu cittaṁ muyhī' ti||
attarūpena appamādo saticetaso ārakkho karaṇīyo.|| ||
'Mā me madanīyesu dhammesu cittaṁ majjī' ti||
attarūpena appamādo saticetaso ārakkho karaṇīyo.|| ||
Yato kho bhikkhave bhikkhuno rajanīyesu dhammesu cittaṁ na rajjati vīta-rāgattā,||
dosanīyesu dhammesu cittaṁ na dussati vīta-dosattā,||
mohanīyesu dhammesu cittaṁ na muyhati vīta-mohattā,||
madanīyesu dhammesu cittaṁ na majjati vītamadattā,||
so nacchambhati,||
na kampati,||
na vedhati,||
na santāsaṁ āpajjati.|| ||
Na ca pana samaṇavacana-hetupi gacchatī" ti.|| ||