Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Catukka Nipāta
XII: Kesi Vagga

Sutta 117

Ārakkha Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[120]

[1][pts][than] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. "Catusu bhikkhave ṭhānesu attarūpena appamādo saticetaso ārakkho karaṇīyo.|| ||

Katamesu catusu?|| ||

'Mā me rajanīyesu dhammesu cittaṁ rajjī' ti||
attarūpena appamādo saticetaso ārakkho karaṇīyo.|| ||

'Mā me dosanīyesu dhammesu cittaṁ dussī' ti||
attarūpena appamādo saticetaso ārakkho karaṇīyo.|| ||

'Mā me mohanīyesu dhammesu cittaṁ muyhī' ti||
attarūpena appamādo saticetaso ārakkho karaṇīyo.|| ||

'Mā me madanīyesu dhammesu cittaṁ majjī' ti||
attarūpena appamādo saticetaso ārakkho karaṇīyo.|| ||

Yato kho bhikkhave bhikkhuno rajanīyesu dhammesu cittaṁ na rajjati vīta-rāgattā,||
dosanīyesu dhammesu cittaṁ na dussati vīta-dosattā,||
mohanīyesu dhammesu cittaṁ na muyhati vīta-mohattā,||
madanīyesu dhammesu cittaṁ na majjati vītamadattā,||
so nacchambhati,||
na kampati,||
na vedhati,||
na santāsaṁ āpajjati.|| ||

Na ca pana samaṇavacana-hetupi gacchatī" ti.|| ||

 


Contact:
E-mail
Copyright Statement