Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Catukka Nipāta
XII: Kesi Vagga

Sutta 118

Saṁvejanīya Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[120]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. "Cattār'imāni bhikkhave saddhassa kula-puttassa dassanīyāni saṁvejanīyāni ṭhānāni.|| ||

Katamāni cattāri?|| ||

Idha Tathāgato jāto ti bhikkhave saddhassa kula-puttassa dassanīyaṁ saṁvejanīyaṁ ṭhānaṁ.|| ||

Idha Tathāgato anuttaraṁ sammā-sambodhiṁ abhisambuddhoti bhikkhave saddhassa kula-puttassa dassanīyaṁ saṁvejanīyaṁ ṭhānaṁ.|| ||

Idha Tathāgato anuttaraṁ dhammacatkaṁ pavattesīti bhikkhave saddhassa kula-puttassa dassanīyaṁ saṁvejanīyaṁ ṭhānaṁ.|| ||

Idha Tathāgato anupādisesāya Nibbānadhātuyā parinibbuto ti bhikkhave saddhassa kula-puttassa dassanīyaṁ saṁvejanīyaṁ ṭhānaṁ.|| ||

[121] Imāni kho bhikkhave cattāri saddhassa kula-puttassa dassanīyāni saṁvejanīyāni ṭhānānī" ti.|| ||

 


Contact:
E-mail
Copyright Statement