Aṅguttara Nikāya
Catukka Nipāta
XII: Kesi Vagga
Sutta 118
Saṁvejanīya Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Cattār'imāni bhikkhave saddhassa kula-puttassa dassanīyāni saṁvejanīyāni ṭhānāni.|| ||
Katamāni cattāri?|| ||
Idha Tathāgato jāto ti bhikkhave saddhassa kula-puttassa dassanīyaṁ saṁvejanīyaṁ ṭhānaṁ.|| ||
Idha Tathāgato anuttaraṁ sammā-sambodhiṁ abhisambuddhoti bhikkhave saddhassa kula-puttassa dassanīyaṁ saṁvejanīyaṁ ṭhānaṁ.|| ||
Idha Tathāgato anuttaraṁ dhammacatkaṁ pavattesīti bhikkhave saddhassa kula-puttassa dassanīyaṁ saṁvejanīyaṁ ṭhānaṁ.|| ||
Idha Tathāgato anupādisesāya Nibbānadhātuyā parinibbuto ti bhikkhave saddhassa kula-puttassa dassanīyaṁ saṁvejanīyaṁ ṭhānaṁ.|| ||
[121] Imāni kho bhikkhave cattāri saddhassa kula-puttassa dassanīyāni saṁvejanīyāni ṭhānānī" ti.|| ||