Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Catukka Nipāta
XIII: Bhaya Vagga

Sutta 123

Puggala Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[126]

[1][pts][than] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. Cattāro'me bhikkhave puggalā santo saṁvijj'amānā lokasmiṁ.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, ekacco puggalo vivicc'eva kāmehi vivicca akusalehi dhammehi savittakaṁ sa-vicāraṁ viveka-jaṁ pīti-sukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati.|| ||

So tad assādeti taṁ nikāmeti tena ca vittiṁ āpajjati.|| ||

Tattha ṭhito tad-adhimutto tabbahula-vihārī aparihīno kālaṁ kurumāno brahma-kāyikānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Brahma-kāyikānaṁ bhikkhave devānaṁ kappo āyu-p-pamāṇaṁ.|| ||

Tattha puthujjano yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyu-p-pamāṇaṁ taṁ sabbaṁ khepetvā Nirayam pi gacchati.|| ||

Tiracchāna-yonim pi gacchati.|| ||

Petti-visayam pi gacchati.|| ||

Bhaghavato pana sāvako tattha yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyu-p-pamāṇaṁ taṁ sabbaṁ khepetvā tasmiṁ yeva bhave parinibkhāyati.|| ||

Ayaṁ kho bhikkhave viseso, ayaṁ adhippāyo,||
idaṁ nānā-karaṇaṁ sutavato ariya-sāvakassa a-s-sutavatā puthujjanena yad idaṁ gatiyā upapattiyā sati.|| ||

[127] 3. Puna ca paraṁ bhikkhave idh'ekacco puggalo vitakka-vicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodi-bhāvaṁ avitakkaṁ avicāraṁ samādhi-jaṁ pīti-sukhaṁ dutiyaṁ jajhānaṁ upasampajja viharati.|| ||

So tad assādeti taṁ nikāmeti tena ca vittiṁ āpajjati.|| ||

Tattha ṭhito tad-adhimutto tabbahula-vihārī aparihīno kālaṁ kurumāno Ābhassarānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ābhassarānaṁ bhikkhave devānāṁ dve kappā ayuppamāṇaṁ.|| ||

Tattha puthujjano yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyu-p-pamāṇaṁ taṁ sabbaṁ khepetvā Nirayam pi gacchati tiracchāna-yonim pi gacchati petti-visayam pi gacchati.|| ||

Bhagavato pana sāvako tattha yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyu-p-pamāṇaṁ taṁ sabbaṁ khepetvā tasmiṁ yeva bhave parinibkhāyati.|| ||

Ayaṁ kho bhikkhave viseso.|| ||

Ayaṁ adhippāyo.|| ||

Idaṁ nānā-karaṇaṁ sutavato ariya-sāvakassa a-s-sutavatā puthujjanena yad idaṁ gatiyā upapattiyā sati.|| ||

4. Puna ca paraṁ bhikkhave idh'ekacco puggalo pītiyā ca virāgā upekkhako ca viharati satā ca sampajāno sukhaṁ ca kāyena paṭisaṁvedeti yaṁ taṁ ariyā āvikkhanti 'Upekkhako satimā sukha-vihārī' ti tatiyaṁ jajhānaṁ upasampajja viharati.|| ||

So tad assādeti tan nikāmeti tena ca vittiṁ āpajjati.|| ||

Tattha ṭhito tad-adhimutto tabbahula-vihārī aparihīno kālaṁ kurumāno Subhakiṇṇānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Subhakiṇhānaṁ bhikkhave devānaṁ cattāro kappā āyu-p-pamāṇaṁ.|| ||

Tattha puthujjano yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyu-p-pamāṇaṁ taṁ sabbaṁ khepetvā Nirayam pi gacchati tiracchāna-yonim pi gacchati petti-visayam pi gacchati.|| ||

Bhagavato pana sāvako tattha yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyu-p-pamāṇaṁ taṁ sabbaṁ khepetvā tāsmiṁ yeva bhave parinibkhāyati.|| ||

Ayaṁ kho bhikkhave viseso, ayaṁ adhippāyo,||
idaṁ nānā-karaṇaṁ sutavato ariya-sāvakassa a-s-sutavatā puthujjanena yad idaṁ gatiyā upapattiyā sati.|| ||

5. Puna ca paraṁ bhikkhave idh'ekacco puggalo sukhassa ca pahāṇā-dukkhasasa ca pahāṇā pubb'eva somanassa-domanassānaṁ attha-gamā adukkha-ṁ-asukhaṁ upekkhā-sati-pārisuddhiṁ catutthaṁ jajhānaṁ upasampajja viharati.|| ||

So tad assādeti tan nikākameti tena ca vittiṁ āpajjati.|| ||

Tattha [128] ṭhito tad-adhimutto tabbahula-vihārī aparihīno kālaṁ kurumāno Vehapphalānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Vehapphalānaṁ bhikkhave devānaṁ pañca kappa-satāni āyu-p-pamāṇaṁ tattha puthujjano yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyu-p-pamāṇaṁ taṁ sabbaṁ khepetvā Nirayam pi gacchati tiracchāna-yonim pi gacchati pentivisayam pi gacchati.|| ||

Bhagavato pana sāvako tattha yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyu-p-pamāṇaṁ taṁ sabbaṁ khepetvā tasmiṁ yeva bhave parinbkhāyati.|| ||

Ayaṁ kho bhikkhave viseso, ayaṁ adhippāyo,||
idaṁ nānā-karaṇaṁ sutavato ariya-sāvakassa a-s-sutavatā puthujjanena yad idaṁ gatiyā upapattiyā sati.|| ||

Ime kho bhikkhave cattāro puggalā santo saṁvijj'amānā lokasmin ti.|| ||

 


Contact:
E-mail
Copyright Statement