Aṅguttara Nikāya
Catukka Nipāta
XIII: Bhaya Vagga
Sutta 123
Puggala Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. Cattāro'me bhikkhave puggalā santo saṁvijj'amānā lokasmiṁ.|| ||
Katame cattāro?|| ||
Idha, bhikkhave, ekacco puggalo vivicc'eva kāmehi vivicca akusalehi dhammehi savittakaṁ sa-vicāraṁ viveka-jaṁ pīti-sukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati.|| ||
So tad assādeti taṁ nikāmeti tena ca vittiṁ āpajjati.|| ||
Tattha ṭhito tad-adhimutto tabbahula-vihārī aparihīno kālaṁ kurumāno brahma-kāyikānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Brahma-kāyikānaṁ bhikkhave devānaṁ kappo āyu-p-pamāṇaṁ.|| ||
Tattha puthujjano yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyu-p-pamāṇaṁ taṁ sabbaṁ khepetvā Nirayam pi gacchati.|| ||
Tiracchāna-yonim pi gacchati.|| ||
Petti-visayam pi gacchati.|| ||
Bhaghavato pana sāvako tattha yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyu-p-pamāṇaṁ taṁ sabbaṁ khepetvā tasmiṁ yeva bhave parinibkhāyati.|| ||
Ayaṁ kho bhikkhave viseso, ayaṁ adhippāyo,||
idaṁ nānā-karaṇaṁ sutavato ariya-sāvakassa a-s-sutavatā puthujjanena yad idaṁ gatiyā upapattiyā sati.|| ||
■
[127] 3. Puna ca paraṁ bhikkhave idh'ekacco puggalo vitakka-vicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodi-bhāvaṁ avitakkaṁ avicāraṁ samādhi-jaṁ pīti-sukhaṁ dutiyaṁ jajhānaṁ upasampajja viharati.|| ||
So tad assādeti taṁ nikāmeti tena ca vittiṁ āpajjati.|| ||
Tattha ṭhito tad-adhimutto tabbahula-vihārī aparihīno kālaṁ kurumāno Ābhassarānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ābhassarānaṁ bhikkhave devānāṁ dve kappā ayuppamāṇaṁ.|| ||
Tattha puthujjano yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyu-p-pamāṇaṁ taṁ sabbaṁ khepetvā Nirayam pi gacchati tiracchāna-yonim pi gacchati petti-visayam pi gacchati.|| ||
Bhagavato pana sāvako tattha yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyu-p-pamāṇaṁ taṁ sabbaṁ khepetvā tasmiṁ yeva bhave parinibkhāyati.|| ||
Ayaṁ kho bhikkhave viseso.|| ||
Ayaṁ adhippāyo.|| ||
Idaṁ nānā-karaṇaṁ sutavato ariya-sāvakassa a-s-sutavatā puthujjanena yad idaṁ gatiyā upapattiyā sati.|| ||
■
4. Puna ca paraṁ bhikkhave idh'ekacco puggalo pītiyā ca virāgā upekkhako ca viharati satā ca sampajāno sukhaṁ ca kāyena paṭisaṁvedeti yaṁ taṁ ariyā āvikkhanti 'Upekkhako satimā sukha-vihārī' ti tatiyaṁ jajhānaṁ upasampajja viharati.|| ||
So tad assādeti tan nikāmeti tena ca vittiṁ āpajjati.|| ||
Tattha ṭhito tad-adhimutto tabbahula-vihārī aparihīno kālaṁ kurumāno Subhakiṇṇānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Subhakiṇhānaṁ bhikkhave devānaṁ cattāro kappā āyu-p-pamāṇaṁ.|| ||
Tattha puthujjano yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyu-p-pamāṇaṁ taṁ sabbaṁ khepetvā Nirayam pi gacchati tiracchāna-yonim pi gacchati petti-visayam pi gacchati.|| ||
Bhagavato pana sāvako tattha yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyu-p-pamāṇaṁ taṁ sabbaṁ khepetvā tāsmiṁ yeva bhave parinibkhāyati.|| ||
Ayaṁ kho bhikkhave viseso, ayaṁ adhippāyo,||
idaṁ nānā-karaṇaṁ sutavato ariya-sāvakassa a-s-sutavatā puthujjanena yad idaṁ gatiyā upapattiyā sati.|| ||
■
5. Puna ca paraṁ bhikkhave idh'ekacco puggalo sukhassa ca pahāṇā-dukkhasasa ca pahāṇā pubb'eva somanassa-domanassānaṁ attha-gamā adukkha-ṁ-asukhaṁ upekkhā-sati-pārisuddhiṁ catutthaṁ jajhānaṁ upasampajja viharati.|| ||
So tad assādeti tan nikākameti tena ca vittiṁ āpajjati.|| ||
Tattha [128] ṭhito tad-adhimutto tabbahula-vihārī aparihīno kālaṁ kurumāno Vehapphalānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Vehapphalānaṁ bhikkhave devānaṁ pañca kappa-satāni āyu-p-pamāṇaṁ tattha puthujjano yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyu-p-pamāṇaṁ taṁ sabbaṁ khepetvā Nirayam pi gacchati tiracchāna-yonim pi gacchati pentivisayam pi gacchati.|| ||
Bhagavato pana sāvako tattha yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyu-p-pamāṇaṁ taṁ sabbaṁ khepetvā tasmiṁ yeva bhave parinbkhāyati.|| ||
Ayaṁ kho bhikkhave viseso, ayaṁ adhippāyo,||
idaṁ nānā-karaṇaṁ sutavato ariya-sāvakassa a-s-sutavatā puthujjanena yad idaṁ gatiyā upapattiyā sati.|| ||
Ime kho bhikkhave cattāro puggalā santo saṁvijj'amānā lokasmin ti.|| ||