Aṅguttara Nikāya
Catukka Nipāta
XIII: Bhaya Vagga
Sutta 124
Dutiya Puggala Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. Cattāro'me bhikkhave puggalā santo saṁvijja mānā lokasmiṁ.|| ||
Katame cattāro?|| ||
Idha, bhikkhave, ekacco puggalo vivicc'eva kāmehi vivicca akusalehi dhammehi sa-vitakkaṁ sa-vicāraṁ viveka-jaṁ pīti-sukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati.|| ||
So yad eva tattha hoti rūpa-gataṁ vedanā-gataṁ saññā-gataṁ saṅkhāra-gataṁ viññāṇa-gataṁ, te dhamme anicchato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati.|| ||
So kāyassa bhedā param maraṇā Suddhāvāsānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ bhikkhave upapatti asādhāraṇā puthujjanehi.|| ||
■
Puna ca paraṁ bhikkhave idh'ekacco puggalo vitakka-vicārānaṁ vupasamā ajjhattaṁ sampasādanaṁ cetaso ekodi-bhāvaṁ avitakkaṁ avicāraṁ samādhi-jaṁ pīti-sukhaṁ dutiyaṁ jajhānaṁ upasampajja viharati.|| ||
So yad eva tattha hoti rūpa-gataṁ vedanā-gataṁ saññā-gataṁ saṅkhāra-gataṁ viññāṇa-gataṁ,||
te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati.|| ||
So kāyassa bhedā param maraṇā Suddhāvāsanaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ bhikkhave uppajjati.|| ||
Ayaṁ bhikkhave upapatti asādhāraṇā puthujjanehi.|| ||
■
Puna ca paraṁ bhikkhave idh'ekacco puggalo||
pītiyā ca virāgā||
upekhako ca vihāsiṁ||
sato ca sampajāno,||
sukhañ ca kāyena paṭisaṁvedesiṁ,||
yaṁ taṁ ariyā ācikkhanti||
'Upekhako satimā sukha-vihārī' ti||
tatiyaṁ jhānaṁ upasampajja viharati.|| ||
So yad eva tattha hoti rūpa-gataṁ vedanā-gataṁ saññā-gataṁ saṅkhāra-gataṁ viññāṇa-gataṁ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anantato samanupassata.|| ||
So kāyassa bhedā param maraṇā Suddhāvasānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ bhikkhave uppajjati.|| ||
Ayaṁ bhikkhave upapatti asādhāraṇā puthujjanehi.|| ||
■
Puna ca paraṁ bhikkhave idh'ekacco puggalo||
sukhassa ca pahānā||
dukkhassa ca pahānā||
pubb'eva somanassa-domanassānaṁ atthaṅgamā||
adukkhaṁ||
asukhaṁ||
upekhā sati-pārisuddhiṁ||
catutthaṁ jhānaṁ upasampajja viharati.|| ||
So yad eva tattha hoti rūpa-gataṁ vedanā-gataṁ saññā-gataṁ saṅkhāra-gataṁ viññāṇa-gataṁ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anantato samanupassata.|| ||
So kāyassa bhedā param maraṇā Suddhāvasānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ bhikkhave uppajjati.|| ||
Ayaṁ bhikkhave upapatti asādhāraṇā puthujjanehi.|| ||
Ime kho bhikkhave cattāro puggalā santo saṁvijj'amānā lokasmin ti.|| ||