Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Catukka Nipāta
XIII: Bhaya Vagga

Sutta 124

Dutiya Puggala Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[128]

[1][pts][than] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. Cattāro'me bhikkhave puggalā santo saṁvijja mānā lokasmiṁ.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, ekacco puggalo vivicc'eva kāmehi vivicca akusalehi dhammehi sa-vitakkaṁ sa-vicāraṁ viveka-jaṁ pīti-sukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati.|| ||

So yad eva tattha hoti rūpa-gataṁ vedanā-gataṁ saññā-gataṁ saṅkhāra-gataṁ viññāṇa-gataṁ, te dhamme anicchato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati.|| ||

So kāyassa bhedā param maraṇā Suddhāvāsānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ bhikkhave upapatti asādhāraṇā puthujjanehi.|| ||

Puna ca paraṁ bhikkhave idh'ekacco puggalo vitakka-vicārānaṁ vupasamā ajjhattaṁ sampasādanaṁ cetaso ekodi-bhāvaṁ avitakkaṁ avicāraṁ samādhi-jaṁ pīti-sukhaṁ dutiyaṁ jajhānaṁ upasampajja viharati.|| ||

So yad eva tattha hoti rūpa-gataṁ vedanā-gataṁ saññā-gataṁ saṅkhāra-gataṁ viññāṇa-gataṁ,||
te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati.|| ||

So kāyassa bhedā param maraṇā Suddhāvāsanaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ bhikkhave uppajjati.|| ||

Ayaṁ bhikkhave upapatti asādhāraṇā puthujjanehi.|| ||

Puna ca paraṁ bhikkhave idh'ekacco puggalo||
pītiyā ca virāgā||
upekhako ca vihāsiṁ||
sato ca sampajāno,||
sukhañ ca kāyena paṭisaṁvedesiṁ,||
yaṁ taṁ ariyā ācikkhanti||
'Upekhako satimā sukha-vihārī' ti||
tatiyaṁ jhānaṁ upasampajja viharati.|| ||

So yad eva tattha hoti rūpa-gataṁ vedanā-gataṁ saññā-gataṁ saṅkhāra-gataṁ viññāṇa-gataṁ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anantato samanupassata.|| ||

So kāyassa bhedā param maraṇā Suddhāvasānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ bhikkhave uppajjati.|| ||

Ayaṁ bhikkhave upapatti asādhāraṇā puthujjanehi.|| ||

Puna ca paraṁ bhikkhave idh'ekacco puggalo||
sukhassa ca pahānā||
dukkhassa ca pahānā||
pubb'eva somanassa-domanassānaṁ atthaṅgamā||
adukkhaṁ||
asukhaṁ||
upekhā sati-pārisuddhiṁ||
catutthaṁ jhānaṁ upasampajja viharati.|| ||

So yad eva tattha hoti rūpa-gataṁ vedanā-gataṁ saññā-gataṁ saṅkhāra-gataṁ viññāṇa-gataṁ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anantato samanupassata.|| ||

So kāyassa bhedā param maraṇā Suddhāvasānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ bhikkhave uppajjati.|| ||

Ayaṁ bhikkhave upapatti asādhāraṇā puthujjanehi.|| ||

Ime kho bhikkhave cattāro puggalā santo saṁvijj'amānā lokasmin ti.|| ||

 


Contact:
E-mail
Copyright Statement