Aṅguttara Nikāya
Catukka Nipāta
XIII: Bhaya Vagga
Sutta 127
Tathāgata Acchariya Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. Tathāgatassa bhikkhave arahato Sammā Sambuddhassa pātu-bhāvā cattāro acchariyā abbhutā dhammā pātu-bhavanti.|| ||
Katame cattāro?|| ||
Yadā bhikkhave bodhisatto Tusitā kāyā cavitvā sato sampajāno mātu-kucchiṁ okkamati,||
atha sa-devake loke sa-Mārake sabrahamke,||
sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya appamāṇo uḷāro obhāso pātu-bhavati ati-k-kamm'eva devānaṁ devānubhāvanaṁ.|| ||
Yā pi tā lokantarikā aghā asaṁvutā andhakārā andhakāratimisā yattha p'imesaṁ candima-suriyānaṁ evaṁ mahiddhikānaṁ evaṁ mah-ā-nubhāvanaṁ ābhā nānubhonti,||
tattha pi appamāṇo uḷāro obhāso pātu-bhavati ati-k-kamm'eva devānaṁ devānubhāvaṁ.|| ||
Ye pi tattha Satthā upapannā te pi ten'obhāsena añña-maññaṁ sañjānanti:|| ||
'Aññe pi kira bho santi sattā idh'ūpapannā' ti.|| ||
[131] Tathāgatassa bhikkhave arahato Sammā Sambuddhassa pātu-bhāvā ayaṁ paṭhamo acchariyo abbhuto dhammo pātu-bhavati.|| ||
3. Puna ca paraṁ bhikkhave yadā bodhisatto sato sampajāno mātu kucchismā ni-k-khamati,||
atha sa-devake loke sa-Mārake sabrahamke,||
sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya appamāṇo uḷāro obhāso pātu-bhavati ati-k-kamm'eva devānaṁ devānubhāvanaṁ.|| ||
Yā pi tā lokantarikā aghā asaṁvutā andhakārā andhakāratimisā yattha p'imesaṁ candima-suriyānaṁ evaṁ mahiddhikānaṁ evaṁ mah-ā-nubhāvanaṁ ābhā nānubhonti,||
tattha pi appamāṇo uḷāro obhāso pātu-bhavati ati-k-kamm'eva devānaṁ devānubhāvaṁ.|| ||
Ye pi tattha Satthā upapannā te pi ten'obhāsena añña-maññaṁ sañjānanti:|| ||
'Aññe pi kira bho santi sattā idh'ūpapannā' ti.|| ||
Tathāgatassa bhikkhave arahato Sammā Sambuddhassa pātu-bhāvā ayaṁ dutiyo acchariyo abbhuto dhammo pātu-bhavati.|| ||
4. Puna ca paraṁ bhikkhave yadā Tathāgato anuttaraṁ sammā-sambodhiṁ abhisambujjhati,||
atha sa-devake loke sa-Mārake sabrahamke,||
sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya appamāṇo uḷāro obhāso pātu-bhavati ati-k-kamm'eva devānaṁ devānubhāvanaṁ.|| ||
Yā pi tā lokantarikā aghā asaṁvutā andhakārā andhakāratimisā yattha p'imesaṁ candima-suriyānaṁ evaṁ mahiddhikānaṁ evaṁ mah-ā-nubhāvanaṁ ābhā nānubhonti,||
tattha pi appamāṇo uḷāro obhāso pātu-bhavati ati-k-kamm'eva devānaṁ devānubhāvaṁ.|| ||
Ye pi tattha Satthā upapannā te pi ten'obhāsena añña-maññaṁ sañjānanti:|| ||
'Aññe pi kira bho santi sattā idh'ūpapannā' ti.|| ||
Tathāgatassa bhikkhave arahato Sammā Sambuddhassa pātu-bhāvā ayaṁ tatiyo acchariyo abbhuto dhammo pātu-bhavati.|| ||
5. Puna ca paraṁ bhikkhave yadā Tathāgato anuttaraṁ Dhamma-cakkaṁ pavatteti,||
atha sa-devake loke sa-Mārake sabrahamke,||
sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya appamāṇo uḷāro obhāso pātu-bhavati ati-k-kamm'eva devānaṁ devānubhāvanaṁ.|| ||
Yā pi tā lokantarikā aghā asaṁvutā andhakārā andhakāratimisā yattha p'imesaṁ candima-suriyānaṁ evaṁ mahiddhikānaṁ evaṁ mah-ā-nubhāvanaṁ ābhā nānubhonti,||
tattha pi appamāṇo uḷāro obhāso pātu-bhavati ati-k-kamm'eva devānaṁ devānubhāvaṁ.|| ||
Ye pi tattha Satthā upapannā te pi ten'obhāsena añña-maññaṁ sañjānanti:|| ||
'Aññe pi kira bho santi sattā idh'ūpapannā' ti.|| ||
Tathāgatassa bhikkhave arahato Sammā Sambuddhassa pātu-bhāvā ayaṁ catuttho acchariyo abbhuto dhammo pātu-bhavati.|| ||
Tathāgatassa bhikkhave arahato Sammā Sambuddhassa pātu-bhāvā ime cattāro acchariyā abbhutā dhammā pātu-bhavantī ti.|| ||