Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Catukka Nipāta
XIII: Bhaya Vagga

Sutta 127

Tathāgata Acchariya Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[130]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. Tathāgatassa bhikkhave arahato Sammā Sambuddhassa pātu-bhāvā cattāro acchariyā abbhutā dhammā pātu-bhavanti.|| ||

Katame cattāro?|| ||

Yadā bhikkhave bodhisatto Tusitā kāyā cavitvā sato sampajāno mātu-kucchiṁ okkamati,||
atha sa-devake loke sa-Mārake sabrahamke,||
sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya appamāṇo uḷāro obhāso pātu-bhavati ati-k-kamm'eva devānaṁ devānubhāvanaṁ.|| ||

Yā pi tā lokantarikā aghā asaṁvutā andhakārā andhakāratimisā yattha p'imesaṁ candima-suriyānaṁ evaṁ mahiddhikānaṁ evaṁ mah-ā-nubhāvanaṁ ābhā nānubhonti,||
tattha pi appamāṇo uḷāro obhāso pātu-bhavati ati-k-kamm'eva devānaṁ devānubhāvaṁ.|| ||

Ye pi tattha Satthā upapannā te pi ten'obhāsena añña-maññaṁ sañjānanti:|| ||

'Aññe pi kira bho santi sattā idh'ūpapannā' ti.|| ||

[131] Tathāgatassa bhikkhave arahato Sammā Sambuddhassa pātu-bhāvā ayaṁ paṭhamo acchariyo abbhuto dhammo pātu-bhavati.|| ||

 


 

3. Puna ca paraṁ bhikkhave yadā bodhisatto sato sampajāno mātu kucchismā ni-k-khamati,||
atha sa-devake loke sa-Mārake sabrahamke,||
sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya appamāṇo uḷāro obhāso pātu-bhavati ati-k-kamm'eva devānaṁ devānubhāvanaṁ.|| ||

Yā pi tā lokantarikā aghā asaṁvutā andhakārā andhakāratimisā yattha p'imesaṁ candima-suriyānaṁ evaṁ mahiddhikānaṁ evaṁ mah-ā-nubhāvanaṁ ābhā nānubhonti,||
tattha pi appamāṇo uḷāro obhāso pātu-bhavati ati-k-kamm'eva devānaṁ devānubhāvaṁ.|| ||

Ye pi tattha Satthā upapannā te pi ten'obhāsena añña-maññaṁ sañjānanti:|| ||

'Aññe pi kira bho santi sattā idh'ūpapannā' ti.|| ||

Tathāgatassa bhikkhave arahato Sammā Sambuddhassa pātu-bhāvā ayaṁ dutiyo acchariyo abbhuto dhammo pātu-bhavati.|| ||

 


 

4. Puna ca paraṁ bhikkhave yadā Tathāgato anuttaraṁ sammā-sambodhiṁ abhisambujjhati,||
atha sa-devake loke sa-Mārake sabrahamke,||
sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya appamāṇo uḷāro obhāso pātu-bhavati ati-k-kamm'eva devānaṁ devānubhāvanaṁ.|| ||

Yā pi tā lokantarikā aghā asaṁvutā andhakārā andhakāratimisā yattha p'imesaṁ candima-suriyānaṁ evaṁ mahiddhikānaṁ evaṁ mah-ā-nubhāvanaṁ ābhā nānubhonti,||
tattha pi appamāṇo uḷāro obhāso pātu-bhavati ati-k-kamm'eva devānaṁ devānubhāvaṁ.|| ||

Ye pi tattha Satthā upapannā te pi ten'obhāsena añña-maññaṁ sañjānanti:|| ||

'Aññe pi kira bho santi sattā idh'ūpapannā' ti.|| ||

Tathāgatassa bhikkhave arahato Sammā Sambuddhassa pātu-bhāvā ayaṁ tatiyo acchariyo abbhuto dhammo pātu-bhavati.|| ||

 


 

5. Puna ca paraṁ bhikkhave yadā Tathāgato anuttaraṁ Dhamma-cakkaṁ pavatteti,||
atha sa-devake loke sa-Mārake sabrahamke,||
sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya appamāṇo uḷāro obhāso pātu-bhavati ati-k-kamm'eva devānaṁ devānubhāvanaṁ.|| ||

Yā pi tā lokantarikā aghā asaṁvutā andhakārā andhakāratimisā yattha p'imesaṁ candima-suriyānaṁ evaṁ mahiddhikānaṁ evaṁ mah-ā-nubhāvanaṁ ābhā nānubhonti,||
tattha pi appamāṇo uḷāro obhāso pātu-bhavati ati-k-kamm'eva devānaṁ devānubhāvaṁ.|| ||

Ye pi tattha Satthā upapannā te pi ten'obhāsena añña-maññaṁ sañjānanti:|| ||

'Aññe pi kira bho santi sattā idh'ūpapannā' ti.|| ||

Tathāgatassa bhikkhave arahato Sammā Sambuddhassa pātu-bhāvā ayaṁ catuttho acchariyo abbhuto dhammo pātu-bhavati.|| ||

Tathāgatassa bhikkhave arahato Sammā Sambuddhassa pātu-bhāvā ime cattāro acchariyā abbhutā dhammā pātu-bhavantī ti.|| ||

 


Contact:
E-mail
Copyright Statement