Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Catukka Nipāta
XIII: Bhaya Vagga

Sutta 129

Ānanda Acchariya Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[132]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. Cattāro'me bhikkhave acchariyā abbhutā dhammā Ānande.|| ||

Katame cattāro?|| ||

3. Sace bhikkhave bhikkhu-parisā Ānandaṁ dassanāya upasaṅkamati,||
dassanena sā atta-manā hoti.|| ||

Tattha ce Ānando dhammaṁ bhāsati,||
bhāsitena pi sā atta-manā hoti.|| ||

Atittā va bhikkhave bhikkhu-parisā hoti||
atha Ānando tuṇhī bhavati.|| ||

4. Sace bhikkhave bhikkhunī-parisā Ānandaṁ dassanāya upasaṅkamati,||
dassanena sā atta-manā hoti.|| ||

Tattha ce Ānando dhammaṁ bhāsati,||
bhāsitena pi sā atta-manā hoti.|| ||

Atittā va bhikkhave bhikkhunī-parisā hoti||
atha Ānando tuṇhī bhavati.|| ||

5. Sace bhikkhave upāsaka-parisā Ānandaṁ dassanāya upasaṅkamati, dassanena sā atta-manā hoti.|| ||

Tattha ce Ānando dhammaṁ bhāsati, bhāsitena pi sā atta-manā hoti.|| ||

Atittā va bhikkhave bhikkhu-parisā hoti||
atha Ānando tuṇhī bhavati.|| ||

6. Sace bhikkhave upāsika-parisā Ānandaṁ dassanāya upasaṅkamati, dassanena sā atta-manā hoti.|| ||

Tattha ce Ānando dhammaṁ bhāsati, bhāsitena pi sā atta-manā hoti.|| ||

Atittā va bhikkhave bhikkhu-parisā hoti||
atha Ānando tuṇhī bhavati.|| ||

Ime kho bhikkhave cattāro acchariyā abbhutā dhammā Ānandeti.|| ||

 


Contact:
E-mail
Copyright Statement