Aṅguttara Nikāya
Catukka Nipāta
XIII: Bhaya Vagga
Sutta 129
Ānanda Acchariya Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. Cattāro'me bhikkhave acchariyā abbhutā dhammā Ānande.|| ||
Katame cattāro?|| ||
3. Sace bhikkhave bhikkhu-parisā Ānandaṁ dassanāya upasaṅkamati,||
dassanena sā atta-manā hoti.|| ||
Tattha ce Ānando dhammaṁ bhāsati,||
bhāsitena pi sā atta-manā hoti.|| ||
Atittā va bhikkhave bhikkhu-parisā hoti||
atha Ānando tuṇhī bhavati.|| ||
4. Sace bhikkhave bhikkhunī-parisā Ānandaṁ dassanāya upasaṅkamati,||
dassanena sā atta-manā hoti.|| ||
Tattha ce Ānando dhammaṁ bhāsati,||
bhāsitena pi sā atta-manā hoti.|| ||
Atittā va bhikkhave bhikkhunī-parisā hoti||
atha Ānando tuṇhī bhavati.|| ||
5. Sace bhikkhave upāsaka-parisā Ānandaṁ dassanāya upasaṅkamati, dassanena sā atta-manā hoti.|| ||
Tattha ce Ānando dhammaṁ bhāsati, bhāsitena pi sā atta-manā hoti.|| ||
Atittā va bhikkhave bhikkhu-parisā hoti||
atha Ānando tuṇhī bhavati.|| ||
6. Sace bhikkhave upāsika-parisā Ānandaṁ dassanāya upasaṅkamati, dassanena sā atta-manā hoti.|| ||
Tattha ce Ānando dhammaṁ bhāsati, bhāsitena pi sā atta-manā hoti.|| ||
Atittā va bhikkhave bhikkhu-parisā hoti||
atha Ānando tuṇhī bhavati.|| ||
Ime kho bhikkhave cattāro acchariyā abbhutā dhammā Ānandeti.|| ||