Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Catukka Nipāta
XIII: Bhaya Vagga

Sutta 130

cakka-vatti Acchariya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[133]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Cattāro'me bhikkhave acchariyā abbhutā dhammā raññe cakka-vattimhi.|| ||

Katame cattāro?|| ||

3. Sace bhikkhave khattiya-parisā rājānaṃ cakka-vattiṃ dassanāya upasaṅkamati||
dassanena sā atta-manā hoti.|| ||

Tattha ce rājā cakka-vattī bhāsati,||
bhāsitena pi sā atta-manā hoti.|| ||

Atittā va bhikkhave khattiya-parisā hoti,||
atha rājā cakka-vattī tuṇhī bhavati.|| ||

4. Sace bhikkhave brāhmaṇa-parisā rājānaṃ cakka-vattiṃ dassanāya upasaṅkamati,||
dassanena sā atta-manā hoti.|| ||

Tattha ve rājā cakka-vatti bhāsati,||
bhāsitena pi sā atta-manā hoti.|| ||

Atittā va bhikkhave brāhmaṇa-parisā hoti,||
a rājā cakka-vattī tuṇhī bhavati.|| ||

5. Sace bhikkhave gahapati-parisā rājānaṃ cakka-vattiṃ dassanāya upasaṅkamati||
dassanena sā atta-manā hoti.|| ||

Tattha ve rājā cakka-vatti bhāsati,||
bhāsitena pi sā atta-manā hoti.|| ||

Atittā va bhikkhave gahapati-parisā hoti,||
atha rājā cakka-vattī tuṇhī bhavati.|| ||

6. Sace bhikkhave samaṇa-parisā rājānaṃ cakkavatkiṃ dassanāya upasaṅkamati||
dassanena sā atta-manā hoti.|| ||

Tattha ve rājā cakka-vattī bhāsati,||
bhāsitena pi sā atta-manā hoti.|| ||

Atittāva bhikkhave samaṇa-parisā hoti,||
atha rājā cakkāvattī tuṇhī bhavati.|| ||

Ime kho bhikkhave cattāro acchariyā abbhutā dhammā raññe cakka-vattimhi.|| ||

 

§

 

7. Evam eva kho bhikkhave cattāro acchariyā abbhutā dhammā Ānande. || ||

Katame cattāro?|| ||

8. Sace bhikkhave bhikkhu-parisā Ānandaṃ dassanāya upasaṅkamati,||
dassanena sā atta-manā hoti.|| ||

Tattha ce Ānando dhammaṃ bhāsati,||
bhāsitena pi sā atta-manā hoti.|| ||

Atittā va bhikkhave bhikkhu-parisā hoti||
atha Ānando tuṇhī bhavati.|| ||

9. Sace bhikkhave bhikkhunī-parisā Ānandaṃ dassanāya upasaṅkamati,||
dassanena sā atta-manā hoti.|| ||

Tattha ce Ānando dhammaṃ bhāsati,||
bhāsitena pi sā atta-manā hoti.|| ||

Atittā va bhikkhave bhikkhunī-parisā hoti||
atha Ānando tuṇhī bhavati.|| ||

10. Sace bhikkhave upāsaka-parisā Ānandaṃ dassanāya upasaṅkamati, dassanena sā atta-manā hoti.|| ||

Tattha ce Ānando dhammaṃ bhāsati, bhāsitena pi sā atta-manā hoti.|| ||

Atittā va bhikkhave bhikkhu-parisā hoti||
atha Ānando tuṇhī bhavati.|| ||

11. Sace bhikkhave upāsika-parisā Ānandaṃ dassanāya upasaṅkamati, dassanena sā atta-manā hoti.|| ||

Tattha ce Ānando dhammaṃ bhāsati, bhāsitena pi sā atta-manā hoti.|| ||

Atittā va bhikkhave bhikkhu-parisā hoti||
atha Ānando tuṇhī bhavati.|| ||

Ime kho bhikkhave cattāro acchariyā abbhutā dhammā Ānandeti.|| ||

 


Contact:
E-mail
Copyright Statement