Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Catukka Nipāta
XIV: Puggala Vagga

Sutta 133

Neyya Puggala Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[135]

[1][pts][olds] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. "Cattāro'me bhikkhave puggalā santo saṁvijj'amānā lokasmiṁ.|| ||

Katame cattāro?|| ||

Ugghaṭitaññū,||
vipañcitaññū,||
neyyo,||
pada-paramo.|| ||

Ime kho bhikkhave cattāro puggalā santo saṁvijj'amānā lokasmin" ti.|| ||

 


Contact:
E-mail
Copyright Statement