Aṅguttara Nikāya
Catukka Nipāta
XIV: Puggala Vagga
Sutta 134
Phalupajivī Puggala Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Cattāro'me bhikkhave puggalā santo saṁvijj'amānā lokasmiṁ.|| ||
Katame cattāro?|| ||
"Uṭṭhāna-phalūpajivī na kamma-phalūpajivī,||
kamma-phalūpajīvī na uṭṭhāna-phalūpajīvī,||
uṭṭhāna-phalūpajīvī ca kamma-phalūpajīvī ca||
n'eva uṭṭhāna-phalūpajīvī na kamma-phalūpajīvī.|| ||
Ime kho bhikkhave cattāro puggalā santo saṁvijj'amānā lokasmin" ti.|| ||