Aṅguttara Nikāya
Catukka Nipāta
XIV: Puggala Vagga
Sutta 135
Vajja Puggala Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Cattāro'me bhikkhave puggalā santo saṁvijj'amānā lokasmiṁ.|| ||
Katame cattāro?|| ||
"Sāvajjo,||
vajja-bahulo,||
appavajjo,||
anavajjo.|| ||
■
3. Katañ ca bhikkhave puggalo sāvajjo hoti?|| ||
Idha, bhikkhave, ekacco puggalo sāvajjena kāya-kammena samannāgato hoti,||
sāvajjena vacī-kammena samannāgato hoti,||
sāvajjena mano-kammena samannāgato hoti.|| ||
Evaṁ kho bhikkhave puggalo sāvajjo hoti.|| ||
■
[136] Kathañ ca bhikkhave puggalo vajja-bahulo hoti?|| ||
Idha, bhikkhave, ekacco puggalo sāvajjena bahulaṁ kāya-kammena samannāgato hoti,||
appaṁ anavajjena.|| ||
Sāvajjena bahulaṁ vacī-kammena samannāgato hoti appaṁ anavajjena.|| ||
Sāvajjena bahulaṁ mano-kammena samannāgato hoti,||
appaṁ anavajjena.|| ||
Evaṁ kho bhikkhave puggalo vajja-bahulo hoti.|| ||
■
Kathañ ca bhikkhave puggalo appavajjo hoti?|| ||
Idha, bhikkhave, ekacco puggalo anavajjena bahulaṁ kāya-kammena samannāgato hoti,||
appaṁ sāvajjena.|| ||
Anavajjena bahulaṁ vacī-kammena samannāgato hoti,||
appaṁ sāvajjena.|| ||
Anavajjena bahulaṁ mano-kammena samannāgato hoti,||
appaṁ sāvajjena.|| ||
Evaṁ kho bhikkhave puggalo appavajjo hoti.|| ||
■
Kathañ ca bhikkhave puggalo anavajjo hoti?|| ||
Idha, bhikkhave, ekacco puggalo anavajjena kāya-kammena samannāgato hoti,||
anavajjena vacī-kammena samannāgato hoti,||
anavajjena mano-kammena samannāgato hoti.|| ||
Evaṁ kho bhikkhave puggalo anavajjo hoti.|| ||
Ime kho bhikkhave cattāro puggalā santo saṁvijj'amānā lokasmin" ti.|| ||