Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Catukka Nipāta
XIV: Puggala Vagga

Sutta 135

Vajja Puggala Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[135]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. "Cattāro'me bhikkhave puggalā santo saṁvijj'amānā lokasmiṁ.|| ||

Katame cattāro?|| ||

"Sāvajjo,||
vajja-bahulo,||
appavajjo,||
anavajjo.|| ||

3. Katañ ca bhikkhave puggalo sāvajjo hoti?|| ||

Idha, bhikkhave, ekacco puggalo sāvajjena kāya-kammena samannāgato hoti,||
sāvajjena vacī-kammena samannāgato hoti,||
sāvajjena mano-kammena samannāgato hoti.|| ||

Evaṁ kho bhikkhave puggalo sāvajjo hoti.|| ||

[136] Kathañ ca bhikkhave puggalo vajja-bahulo hoti?|| ||

Idha, bhikkhave, ekacco puggalo sāvajjena bahulaṁ kāya-kammena samannāgato hoti,||
appaṁ anavajjena.|| ||

Sāvajjena bahulaṁ vacī-kammena samannāgato hoti appaṁ anavajjena.|| ||

Sāvajjena bahulaṁ mano-kammena samannāgato hoti,||
appaṁ anavajjena.|| ||

Evaṁ kho bhikkhave puggalo vajja-bahulo hoti.|| ||

Kathañ ca bhikkhave puggalo appavajjo hoti?|| ||

Idha, bhikkhave, ekacco puggalo anavajjena bahulaṁ kāya-kammena samannāgato hoti,||
appaṁ sāvajjena.|| ||

Anavajjena bahulaṁ vacī-kammena samannāgato hoti,||
appaṁ sāvajjena.|| ||

Anavajjena bahulaṁ mano-kammena samannāgato hoti,||
appaṁ sāvajjena.|| ||

Evaṁ kho bhikkhave puggalo appavajjo hoti.|| ||

Kathañ ca bhikkhave puggalo anavajjo hoti?|| ||

Idha, bhikkhave, ekacco puggalo anavajjena kāya-kammena samannāgato hoti,||
anavajjena vacī-kammena samannāgato hoti,||
anavajjena mano-kammena samannāgato hoti.|| ||

Evaṁ kho bhikkhave puggalo anavajjo hoti.|| ||

Ime kho bhikkhave cattāro puggalā santo saṁvijj'amānā lokasmin" ti.|| ||

 


Contact:
E-mail
Copyright Statement