Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Catukka Nipāta
XIV: Puggala Vagga

Sutta 136

Paripūrakāri Puggala Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[136]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. "Cattāro'me bhikkhave puggalā santo saṁvijj'amānā lokasmiṁ.|| ||

Katame cattāro?|| ||

"Idha, bhikkhave, ekacco puggalo||
sīlesu na paripurakārī hoti,||
samādhismiṁ na paripurakārī,||
paññāya na paripūra-kārī.|| ||

Idha pana bhikkhave ekacco puggalo||
sīlesu paripūra-kārī hoti,||
samādhismiṁ na paripūra-kārī,||
paññāya na paripūra-kārī.|| ||

idha pana bhikkhave ekacco puggalo||
sīlesu paripūra-kārī hoti,||
samādhismiṁ paripūra-kārī,||
paññāya na paripūra-kārī.|| ||

Idha pana bhikkhave ekacco puggalo||
sīlesu paripūra-kārī hoti,||
samādhismiṁ paripūra-kārī,||
paññāya paripūra-kārī.|| ||

Ime kho bhikkhave cattāro puggalā santo saṁvijj'amānā lokasmin ti.|| ||

 


Contact:
E-mail
Copyright Statement