Aṅguttara Nikāya
Catukka Nipāta
XIV: Puggala Vagga
Sutta 136
Paripūrakāri Puggala Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Cattāro'me bhikkhave puggalā santo saṁvijj'amānā lokasmiṁ.|| ||
Katame cattāro?|| ||
"Idha, bhikkhave, ekacco puggalo||
sīlesu na paripurakārī hoti,||
samādhismiṁ na paripurakārī,||
paññāya na paripūra-kārī.|| ||
Idha pana bhikkhave ekacco puggalo||
sīlesu paripūra-kārī hoti,||
samādhismiṁ na paripūra-kārī,||
paññāya na paripūra-kārī.|| ||
idha pana bhikkhave ekacco puggalo||
sīlesu paripūra-kārī hoti,||
samādhismiṁ paripūra-kārī,||
paññāya na paripūra-kārī.|| ||
Idha pana bhikkhave ekacco puggalo||
sīlesu paripūra-kārī hoti,||
samādhismiṁ paripūra-kārī,||
paññāya paripūra-kārī.|| ||
Ime kho bhikkhave cattāro puggalā santo saṁvijj'amānā lokasmin ti.|| ||