Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Catukka Nipāta
XIV: Puggala Vagga

Sutta 137

Garu Puggala Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[136]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. "Cattāro'me bhikkhave puggalā santo saṁvijj'amānā lokasmiṁ.|| ||

Katame cattāro?|| ||

"Idha bhikkhave ekacco puggalo||
na sīla-garu hoti||
na sīl'ādhipateyyo;||
na samādhi-garu hoti||
na samādh'ādhipateyyo;||
na paññā-garu hoti||
na paññ'ādhipateyyo.|| ||

Idha pana bhikkhave ekacco puggalo||
sīla-garu hoti||
sīl'ādhipateyyo;||
na samādhi-garu hoti||
na samādh'ādhipateyyo;||
na paññā-garu hoti||
na paññ'ādhipateyyo;|| ||

Idha pana bhikkhave ekacco puggalo||
sīla-garu hoti||
sīl'ādhipateyyo;||
samādhi-garu hoti||
samādh'ādhipateyyo;||
na paññā-garu hoti||
na paññ'ādhipateyyo.|| ||

Idha pana bhakkhave ekacco puggalo||
sīla-garu hoti||
sīl'ādhipateyyo;||
samādhi-garu hoti||
samādhādhipayyo||
paññā-garu hoti||
paññ'ādhipateyyo.|| ||

Ime kho bhikkhave cattāro puggalā santo saṁvijj'amānā lokasmin" ti.|| ||

 


Contact:
E-mail
Copyright Statement