Aṅguttara Nikāya
4. Catukka Nipāta
XIV: Puggala Vagga
Sutta 138
Nikaṭṭha Puggala Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Cattāro'me bhikkhave puggalā santo saṁvijj'amānā lokasmiṁ.|| ||
Katame cattāro?|| ||
"Nikaṭṭha-kāyo||
anikaṭṭha-citto.|| ||
Anikaṭṭha-kāyo||
nikaṭṭha-citto.|| ||
Anikaṭṭha-kāyo ca||
anikaṭṭha-citto ca.|| ||
Nikaṭṭha-kāyo ca||
nikaṭṭha-citto ca.|| ||
■
3. Kathañ ca bhikkhave puggalo||
nikaṭṭha-kāyo hoti||
anikaṭṭha-citto?|| ||
Idha, bhikkhave, ekacco puggalo||
araññe vana-pa-t-thāni||
pantāni sen'āsanāni paṭisevati.|| ||
So tattha kāma-vitakkam pi vitakketi,||
vyāpāda-vitakkam pi vitakketi,||
vihiṁsā-vitakkam pi vitakketi.|| ||
Evaṁ kho bhikkhave puggalo||
nikaṭṭha-kāyo hoti||
anikaṭṭha-citto.|| ||
■
4. Kathañ ca bhikkhave puggalo||
anikaṭṭha-kāyo hoti||
nikaṭṭha-citto?|| ||
Idha, bhikkhave, ekacco puggalo||
na h'eva kho araññe vana-pa-t-thāni||
pantāni sen'āsanāni paṭisevati.|| ||
So tāttha nekkhamma-vitakkam pi vitakketi,||
avyāpāda-vitakkam pi vitakketi,||
avihiṁsā-vitakkam pi vitakketi.|| ||
Evaṁ kho bhikkhave puggalo anikaṭṭha-kāyo hoti nikaṭṭha-citto.|| ||
■
5. Kathañ ca bhikkhave puggalo||
anikaṭṭha-kāyo ca hoti||
anikaṭṭha-citto ca?|| ||
Idha, bhikkhave, ekacco puggalo||
na h'eva kho araññe [138] vana-pa-t-thāni||
pattāni sen'āsanāni paṭisevati.|| ||
So tattha kāma-vitakkam pi vitakketi,||
vyāpāda-vitakkam pi vitakketi,||
vihiṁsā-vitakkam pi vitakketi.|| ||
Evaṁ kho bhikkhave puggalo||
anikaṭṭha-kāyo ca hoti||
anikaṭṭha-citto ca.|| ||
■
Kathañ ca bhikkhave puggalo||
nikaṭṭha-kāyo ca hoti||
nikaṭṭha-citto ca?|| ||
Idha, bhikkhave, ekacco puggalo||
araññe vana-pa-t-thāni||
pantāni sen'āsanāni paṭisevati.|| ||
So tattha nekkhamma-vitakkam pi vitakketi,||
avyāpādā-vitakkam pi vitakketi,||
avihiṁsā-vitakkam pi vitakketi.|| ||
Evaṁ kho bhikkhave puggalo nikaṭṭha-kāyo ca hoti nikaṭṭha-citto ca.|| ||
Ime kho bhikkhave cattāro puggalā santo saṁvijj'amānā lokasmin" ti.|| ||