Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Catukka Nipāta
15. Ābhā Vagga

Sutta 146

Kāla Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[140]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. "Cattāro'me bhikkhave kālā.|| ||

Katame cattāro?|| ||

Kālena Dhamma-savaṇaṁ,||
kālena Dhamma-sākacchā,||
kālena samatho,||
kālena vipassanā.|| ||

Ime kho bhikkhave cattāro kālā" ti.|| ||

 


Contact:
E-mail
Copyright Statement