Aṅguttara Nikāya
Catukka Nipāta
15. Ābhā Vagga
Sutta 147
Dutiya Kāla Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Cattāro'me bhikkhave kālā sammā bhāviyamānā sammā anuparivattiyamānā anupubbena āsavānaṁ khayaṁ pāpenti.|| ||
Katame cattāro?|| ||
Kālena Dhamma-savaṇaṁ,||
kālena Dhamma-sākacchā,||
kālena samatho,||
kālena vipassanā.|| ||
Ime kho bhikkhave cattāro kālā sammā bhāviyamānā sammā anuparivattiyamānā anupubbena āsavānaṁ khayaṁ pāpenti.|| ||
3. Seyyathā pi, bhikkhave, upari pabbate thūlla-phusitake deve vassante taṁ udakaṁ yathā ninnaṁ pavattamānaṁ pabbata-kandara-padara-sākhā paripūreti,||
pabbata-kandara-padara-sākhā paripūrā kussubbhe paripūrenti,||
kussubbhā paripūrā mahā-sobbhe paripirenti,||
mahā-sobbhā paripūrā kunnadiyo paripūrenti,||
kunnadiyo paripūrā mahā-nadiyo paripūrenti,||
mahā-nadiyo paripūrā samuddaṁ sāgaraṁ paripūrenti.|| ||
Evam eva kho bhikkhave ime cattāro kālā sammā bhāviyamānā sammā anuparivattiyamānā anupubbena āsavānaṁ khayaṁ pāpentī" ti.|| ||