Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Catukka Nipāta
15. Ābhā Vagga

Sutta 147

Dutiya Kāla Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[140]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Cattāro'me bhikkhave kālā sammā bhāviyamānā sammā anuparivattiyamānā anupubbena āsavānaṃ khayaṃ pāpenti.|| ||

Katame cattāro?|| ||

Kālena Dhamma-savaṇaṃ,||
kālena Dhamma-sākacchā,||
kālena samatho,||
kālena vipassanā.|| ||

Ime kho bhikkhave cattāro kālā sammā bhāviyamānā sammā anuparivattiyamānā anupubbena āsavānaṃ khayaṃ pāpenti.|| ||

3. Seyyathā pi, bhikkhave, upari pabbate thūlla-phusitake deve vassante taṃ udakaṃ yathā ninnaṃ pavattamānaṃ pabbata-kandara-padara-sākhā paripūreti,||
pabbata-kandara-padara-sākhā paripūrā kussubbhe paripūrenti,||
kussubbhā paripūrā mahā-sobbhe paripirenti,||
mahā-sobbhā paripūrā kunnadiyo paripūrenti,||
kunnadiyo paripūrā mahā-nadiyo paripūrenti,||
mahā-nadiyo paripūrā samuddaṃ sāgaraṃ paripūrenti.|| ||

Evam eva kho bhikkhave ime cattāro kālā sammā bhāviyamānā sammā anuparivattiyamānā anupubbena āsavānaṃ khayaṃ pāpentī" ti.|| ||

 


Contact:
E-mail
Copyright Statement