Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Catukka Nipāta
XVI. Indriya Vagga

Sutta 153

Dutiya Bala Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[142]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. "Cattār'imāni bhikkhave balāni.|| ||

Katamāni cattāri?|| ||

Paññā-balaṁ,||
viriya-balaṁ,||
anavajja-balaṁ,||
saṅgāha-balaṁ.|| ||

Imāni kho bhikkhave cattāri balānī" ti.|| ||

 


Contact:
E-mail
Copyright Statement