Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Catukka Nipāta
XVI: Indriya Vagga

Sutta 157

Roga Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[142]

[1][pts] Dveme bhikkhave rogā.|| ||

Katame dve?|| ||

[143] Kāyiko ca rogo,||
cetasiko ca rogo.|| ||

Dissanti bhikkhave sattā kāyikena rogena ekam pi vassaṁ ārogyaṁ paṭijānamānā,||
dve pi vassāni ārogyaṁ paṭijānamānā,||
tīṇi pi vassāni ārogyaṁ paṭijānamānā,||
cattāri pi vassāni ārogyaṁ paṭijānamānā,||
pañca pi vassāni ārogyaṁ paṭijānamānā,||
dasa pi vassāni ārogyaṁ paṭijānamānā,||
vīsatim pi vassāni ārogyaṁ paṭijānamānā,||
tiṁsam pi vassāni ārogyaṁ paṭijānamānā,||
cattārīsam pi vassāni ārogyaṁ paṭijānamānā,||
paññāsam pi vassāni ārogyaṁ paṭijānamānā,||
vassa-satam pi ārogyaṁ paṭijānamānā.|| ||

Te bhikkhave sattā dullabhā||
lokasmiṁ ye cetasikena rogena muhuttam pi ārogyaṁ paṭijānanti,||
aññatra khīṇ'āsavehi.|| ||

 

§

 

2. Cattāro'me bhikkhave pabba-jitassa rogā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu mahiccho hoti
vighātavā
a-santuṭṭho
itar'ītara-cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārena.|| ||

So mahiccho samāno||
vighātavā||
a-santuṭṭho||
itar'ītara-cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārena
pāpikaṁ icchaṁ panidahati anavañña-paṭilābhāya,||
lābha-sakkāra-silo-kapaṭi-lābhāya.|| ||

So uṭṭhahati ghaṭeti vāyamati anavañña-paṭilābhāya,||
lābha-sakkāra-silo-kapaṭi-lābhāya.|| ||

So saṅkhāya kulāni upasaṅkamati,||
saṅkhāya nisīdati,||
saṅkhāya dhammaṁ bhāsati,||
saṅkhāya uccāra-passāvaṁ sandhāreti.|| ||

Ime kho bhikkhave cattāro pabba-jitassa rogā.|| ||

3. Tasamātiha bhikkhave evaṁ sikkhitabbaṁ:|| ||

Na mahicchā bhavissāma vighāta vanto a-santuṭṭhā itar'ītara-cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārena,||
na pāpikaṁ icchaṁ paṇidahissāma anavañña-paṭilābhāya,||
lābha-sakkāra-silo-kapaṭi-lābhāya,||
na uṭṭhabhissāma,||
na ghanaṭissāma,||
na vāyamissāma,||
anavañña-paṭilābhāya lābha-sakkāra-silo-kapaṭi-lābhāya.|| ||

Khamā bhavissāma sītassa uṇhassa jīghacchāya pipāsāya ḍaṁsa-makasa-vāt'ātapa-siriṁsapa-samphassānaṁ,||
duruttānaṁ,||
durāgatānaṁ,||
vacana-pathānaṁ,||
uppannānaṁ,||
sārīrikānaṁ,||
vedanānaṁ,||
dukkhānaṁ,||
tibbānaṁ,||
kharānaṁ,||
kaṭukānaṁ,||
asātānaṁ,||
amanāpānaṁ,||
pāṇabharānaṁ||
adhivāsika-jātikā bhavissāmā ti.|| ||

Evaṁ hi vo bhikkhave sikkhitabban ti.|| ||

 


Contact:
E-mail
Copyright Statement