Aṅguttara Nikāya
4. Catukka Nipāta
XVI: Indriya Vagga
Sutta 158
Parihāṇi Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Tatra kho āyasmā Sāriputto bhikkhu āmantesi:|| ||
Āvuso [144] bhikkhave ti.|| ||
Āvuso ti kho te bhikkhu āyasmato Sāriputtassa paccassosuṁ.|| ||
Āyasmā Sāriputto etad avoca:|| ||
Yo hi koci āvuso bhikkhu vā bhikkhunī vā||
cattāro dhamme attani samanupassati,||
niṭṭham ettha gantabbaṁ —||
parihāyāmi kusalehi dhammehi,||
parihāname etaṁ vuttaṁ Bhagavatā.|| ||
Katame cattāro?|| ||
Rāga-vepullanatā,||
dosa-vepullataṁ,||
moha-vepullataṁ,||
gambhīresu kho pan'assa ṭhānāṭṭhānesu paññā-cakkhuṁ na kamati.|| ||
§
2. Yo hi ko ci āvuso bhikkhuvā bhikkhunī vā||
cattāro dhamme attani samanupassati,||
niṭṭham ettha gantabbaṁ —||
na parihāyāmi kusalehi dhammehi,||
aparihāname etaṁ vuttaṁ Bhagavatā.|| ||
Katame cattāro?|| ||
Rāgatanuttaṁ,||
dosatanuttaṁ,||
mohatanuttaṁ,||
gambhīresu kho pan'assa ṭhānāṭṭhānese paññā-cakkhuṁ kamati.|| ||
Yo hi koci āvuso bhikkhu vā bhikkhunī vā||
ime cattāro dhamme attani samanupassati,||
niṭṭham ettha gantabbaṁ — na parihāyāmi kusalehi dhammehi aparihāname etaṁ vuttaṁ Bhagavatā ti.|| ||